मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

कोष्टकं पूरयत। साक्षरः मनुजः सरसः मनुजः ______ ______ (सरसत्वम्‌, राक्षसत्वम्, विपरीतत्वम्‌) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

कोष्टकं पूरयत।

साक्षरः मनुजः सरसः मनुजः
______ ______

(सरसत्वम्‌, राक्षसत्वम्, विपरीतत्वम्‌)

रिकाम्या जागा भरा

उत्तर

साक्षरः मनुजः साक्षरः मनुजः
राक्षसत्वम् सरसत्वम्‌
shaalaa.com
काव्यशास्त्रविनोद:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ८२]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q २. | पृष्ठ ८२

संबंधित प्रश्‍न

एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे दृश्यते?


एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे न दृश्यते?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः भवेयुः?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः न भवेयुः?


एकवाक्येन उत्तरत।

वृक्षाग्रवासी कः? 


एकवाक्येन उत्तरत।

कः पक्षिराजः?


एकवाक्येन उत्तरत।

कः त्रिनेत्रधारी? 


एकवाक्येन उत्तरत।

कः शूलपाणिः?


एकवाक्येन उत्तरत।

कः जलं बिभर्ति?


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

पक्षिणां राजा - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यस्य त्रीणि नेत्राणि - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

शूलं पाणौ यस्य सः - ______


योग्यं पर्यायं चिनुत।

घटः त्रीणि नेत्राणि ______।


योग्यं पर्यायं चिनुत।

शूलपाणिः जलं ______।


योग्यं पर्यायं चिनुत।

नारिकेलं त्वग्वस्त्रं ______।


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यः त्वग्वस्तरं धारयति - ______


कः कं वदति?

'पत्रं लिख।'


एकवाक्येन उत्तरत।

केन आज्ञा दत्ता?


एकवाक्येन उत्तरत।

केन आज्ञा न लङ्धिता?


एकवाक्येन उत्तरत।

पत्रं केन लिखितम्‌?


तालिकापूर्तिं कुरुत।

______ तृणवृत्तेः ______ वैरी भवति
______ जलवृत्तेः ______ वैरी भवति
______ सन्तोषवृत्तेः ______ वैरी भवति

मञ्जूषा- (सज्जनस्य, धीवरः, लुब्धकः, मृगस्य, मीनस्य, पिशुनः)


एकवाक्येन उत्तरत।

कस्याः नद्याः वर्णनं सुभाषिते वर्तते?


एकवाक्येन उत्तरत।

शतचन्द्रं नभस्तलं कुत्र शोभते?


गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।


त्वं एषां ______ न शृणोषि।


त्वं काले बालतृणानि ______।


त्वं ______ निद्रासि।


हे कुरङ्ग, तद्‌ ______ ब्रूहि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×