Advertisements
Advertisements
प्रश्न
कोष्टकं पूरयत।
साक्षरः मनुजः | सरसः मनुजः |
______ | ______ |
(सरसत्वम्, राक्षसत्वम्, विपरीतत्वम्)
उत्तर
साक्षरः मनुजः | साक्षरः मनुजः |
राक्षसत्वम् | सरसत्वम् |
APPEARS IN
संबंधित प्रश्न
एकवाक्येन उत्तरत।
मानवाः कीदृशाः भवेयुः?
एकवाक्येन उत्तरत।
वृक्षाग्रवासी कः?
एकवाक्येन उत्तरत।
कः पक्षिराजः?
एकवाक्येन उत्तरत।
कः त्रिनेत्रधारी?
एकवाक्येन उत्तरत।
कः शूलपाणिः?
एकवाक्येन उत्तरत।
कः त्वग्वस्त्रं धारयति?
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
यः वृक्षस्य अग्रभागे निवसति - ______
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
यस्य त्रीणि नेत्राणि - ______
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
शूलं पाणौ यस्य सः - ______
योग्यं पर्यायं चिनुत।
पक्षिराजः वृक्षाग्रे ______।
योग्यं पर्यायं चिनुत।
घटः त्रीणि नेत्राणि ______।
योग्यं पर्यायं चिनुत।
शूलपाणिः जलं ______।
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
यः त्वग्वस्तरं धारयति - ______
कः कं वदति?
'पत्रं लिख।'
एकवाक्येन उत्तरत।
केन आज्ञा न लङ्धिता?
एकवाक्येन उत्तरत।
पत्रं केन लिखितम्?
तालिकापूर्तिं कुरुत।
______ | तृणवृत्तेः | ______ | वैरी | भवति |
______ | जलवृत्तेः | ______ | वैरी | भवति |
______ | सन्तोषवृत्तेः | ______ | वैरी | भवति |
मञ्जूषा- (सज्जनस्य, धीवरः, लुब्धकः, मृगस्य, मीनस्य, पिशुनः)
एकवाक्येन उत्तरत।
शतचन्द्रं नभस्तलं कुत्र शोभते?
गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
त्वं धनिनां ______ मुहुः न ईक्षसे।
त्वं मृषा चाटून् न ______।
त्वं एषां ______ न शृणोषि।
त्वं काले बालतृणानि ______।
त्वं ______ निद्रासि।
हे कुरङ्ग, तद् ______ ब्रूहि।
भवता किं नाम तपः ______।