हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

त्वं ______ निद्रासि। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

त्वं ______ निद्रासि।

रिक्त स्थान भरें

उत्तर

त्वं निद्रागमे निद्रासि।

shaalaa.com
काव्यशास्त्रविनोद:।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q १. ऊ) | पृष्ठ ८३

संबंधित प्रश्न

एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे दृश्यते?


एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे न दृश्यते?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः न भवेयुः?


कोष्टकं पूरयत।

साक्षरः मनुजः सरसः मनुजः
______ ______

(सरसत्वम्‌, राक्षसत्वम्, विपरीतत्वम्‌)


एकवाक्येन उत्तरत।

वृक्षाग्रवासी कः? 


एकवाक्येन उत्तरत।

कः पक्षिराजः?


एकवाक्येन उत्तरत।

कः त्रिनेत्रधारी? 


एकवाक्येन उत्तरत।

कः शूलपाणिः?


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

पक्षिणां राजा - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यस्य त्रीणि नेत्राणि - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

शूलं पाणौ यस्य सः - ______


योग्यं पर्यायं चिनुत।

पक्षिराजः वृक्षाग्रे ______।


योग्यं पर्यायं चिनुत।

घटः त्रीणि नेत्राणि ______।


योग्यं पर्यायं चिनुत।

नारिकेलं त्वग्वस्त्रं ______।


कः कं वदति?

'पत्रं लिख।'


एकवाक्येन उत्तरत।

केन आज्ञा दत्ता?


तालिकापूर्तिं कुरुत।

______ तृणवृत्तेः ______ वैरी भवति
______ जलवृत्तेः ______ वैरी भवति
______ सन्तोषवृत्तेः ______ वैरी भवति

मञ्जूषा- (सज्जनस्य, धीवरः, लुब्धकः, मृगस्य, मीनस्य, पिशुनः)


एकवाक्येन उत्तरत।

शतचन्द्रं नभस्तलं कुत्र शोभते?


गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।


त्वं धनिनां ______ मुहुः न ईक्षसे।


त्वं मृषा चाटून्‌ न ______।


त्वं एषां ______ न शृणोषि।


त्वं तान्‌ प्रति ______ न धावसि।


त्वं काले बालतृणानि ______।


हे कुरङ्ग, तद्‌ ______ ब्रूहि।


भवता किं नाम तपः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×