मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

त्वं धनिनां ______ मुहुः न ईक्षसे। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

त्वं धनिनां ______ मुहुः न ईक्षसे।

रिकाम्या जागा भरा

उत्तर

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।

shaalaa.com
काव्यशास्त्रविनोद:।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q १. अ) | पृष्ठ ८३

संबंधित प्रश्‍न

एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे दृश्यते?


एकवाक्येन उत्तरत।

विपर्ययः कस्मिन्‌ शब्दे न दृश्यते?


एकवाक्येन उत्तरत।

मानवाः कीदृशाः न भवेयुः?


कोष्टकं पूरयत।

साक्षरः मनुजः सरसः मनुजः
______ ______

(सरसत्वम्‌, राक्षसत्वम्, विपरीतत्वम्‌)


एकवाक्येन उत्तरत।

वृक्षाग्रवासी कः? 


एकवाक्येन उत्तरत।

कः पक्षिराजः?


एकवाक्येन उत्तरत।

कः शूलपाणिः?


एकवाक्येन उत्तरत।

कः जलं बिभर्ति?


एकवाक्येन उत्तरत।

कः त्वग्वस्त्रं धारयति?


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यः वृक्षस्य अग्रभागे निवसति - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

पक्षिणां राजा - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

यस्य त्रीणि नेत्राणि - ______


शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।

शूलं पाणौ यस्य सः - ______


योग्यं पर्यायं चिनुत।

पक्षिराजः वृक्षाग्रे ______।


योग्यं पर्यायं चिनुत।

घटः त्रीणि नेत्राणि ______।


योग्यं पर्यायं चिनुत।

शूलपाणिः जलं ______।


कः कं वदति?

'पत्रं लिख।'


एकवाक्येन उत्तरत।

केन आज्ञा दत्ता?


एकवाक्येन उत्तरत।

केन आज्ञा न लङ्धिता?


एकवाक्येन उत्तरत।

पत्रं केन लिखितम्‌?


तालिकापूर्तिं कुरुत।

______ तृणवृत्तेः ______ वैरी भवति
______ जलवृत्तेः ______ वैरी भवति
______ सन्तोषवृत्तेः ______ वैरी भवति

मञ्जूषा- (सज्जनस्य, धीवरः, लुब्धकः, मृगस्य, मीनस्य, पिशुनः)


एकवाक्येन उत्तरत।

कस्याः नद्याः वर्णनं सुभाषिते वर्तते?


गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।


त्वं एषां ______ न शृणोषि।


हे कुरङ्ग, तद्‌ ______ ब्रूहि।


भवता किं नाम तपः ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×