मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

सन्धिकोषः। चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।

रिकाम्या जागा भरा

उत्तर

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + असम्भाव्याम्‌

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [पृष्ठ १०२]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q १५. १५. | पृष्ठ १०२
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 5.3 सन्धिकोषः
परिशिष्टम्‌ - २ | Q ११. १५. | पृष्ठ ७९

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


एकवचने परिवर्तयत। 

सर्वाः क्रियाः अफलाः।


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


रूपपरिचयं कुरुत।

पयः


समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

चातकः पयसः कणान्‌ जलधरं याचते।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सन्धिविग्रहं कुरुत।

क्रियावान्स पण्डितः = क्रियावान्‌ + ______ + पण्डितः।


विशेषण-विशेष्य-सम्बन्धः।

विशेष्यम्‌ विशेषणम्‌
पादतलौ सतेजः
अभ्यासः मलिनम्‌
मनः आर्द्रौ
शरीरम्‌ उत्तमः

सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


समानार्थकशब्दं लिखत।

सरसः - ______


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


विशेषणं लिखत।

______ नभस्तलम्‌।


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


विशेषण-विशेष्य-मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
सहचरः पोषितौ
विलापः अश्रुतपूर्वा
कुशलवौ करुणः
वाणी निश्चेष्टः

सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

प्रश्नं ______ (प्रच्छ्‌) सः धैर्येण अग्रे आगच्छत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

हे राधिके, फलानि गणय। 


रूपाभ्यासं कुरुत।

भवेयुः 


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

कल्पनाम्‌ अतीतः - ______


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

______ + उदरः = लम्बोदरः।


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

मणिर्न = ______ + न।


केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

विना = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कृते = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कुप्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

वि + रम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×