मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

सन्धिविग्रहं कुरुत। चान्ये = ______ + अन्ये। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।

रिकाम्या जागा भरा

उत्तर

चान्ये = + अन्ये।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.09: सूक्तिसुधा। - भाषाभ्यासः [पृष्ठ ५८]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q १. आ) | पृष्ठ ५८
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q ९. १३. | पृष्ठ १०१

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

कुतो विद्या = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


समानार्थकशब्दं लिखत।

विद्या - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


अमरकोषपङ्क्तिं लिखत।

अम्भः


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


समानार्थकशब्दं लिखत।

कोषः - ______


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


रूपाभ्यासं कुरुत।

रचयेम


रूपाभ्यासं कुरुत।

विन्देमहि


रूपाभ्यासं कुरुत।

पठेत्


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी

सवर्णदीर्घसन्धिः।

भानु + ______ = भानूदयः 


सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

समाप्तमन्वेषणकार्यम्‌ = ______ + अन्वेषणकार्यम्‌।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×