मराठी

SSC (Marathi Medium) इयत्ता १० वी - Maharashtra State Board Question Bank Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  21 to 40 of 1155  next > 

मेलनं कुरुत ।

विशेषणम्‌ कृशाः उर्वरा  आनन्दिताः  दुःशासकः  प्रजाहितदक्षः 
विशेष्यम्‌ पृथुः वेनः  प्रजाः  भूमिः  प्रजाजनाः 
[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सन्धिविग्रह कुरुत। 
उदर एव । 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

Advertisements

सन्धिविग्रह कुरुत।
पशुवज्जीवन्ति 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्‌।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

उत्तरपदं लिखत ।
जम्बृकोऽयम्‌ = जम्बूकः + ______ 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

प्रश्रनिमांण करुत । 
शृगालः मृगेण सह मित्रताम्‌ एच्छत्‌ | 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

प्रश्रनिमांण करुत ।
प्रदोषकाले मृगमन्विष्यन्‌ काकः कत्र उपस्थितः ।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

प्रश्रनिमांण करुत ।
सः वृक्षस्य पृष्ठतः निभृतं स्थितः।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

पूर्वपदं लिखत ।
मृगोऽब्रवीत्‌ = ______ + अब्रवीत्‌

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

पूर्वपदं लिखत ।
वातेनोदरम्‌ = ______ + उदरम्‌ ।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत ।
त्वं पादान्स्तब्धीकृत्य तिष्ठ । (‘त्वं’ स्थाने ‘भवान्’ योजयत ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत 

नीतिनिपुणाः ______ ______ वा|
______ समाविशतु ______ वा|
______ अचचैव  ______ वा|

(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined

सन्धिविग्रहं कुरुत।
मरणमस्तु ।

[0.18] व्याकरणवीथि।
Chapter: [0.18] व्याकरणवीथि।
Concept: undefined > undefined
< prev  21 to 40 of 1155  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Question Bank Solutions
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी English (Second/Third Language)
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Geography [भूगोल]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Hindi - Composite [हिंदी - संयुक्त]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी History and Political Science [इतिहास व राज्यशास्त्र]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Marathi [मराठी]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Mathematics 1 - Algebra [गणित १ - बीजगणित]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Mathematics 2 - Geometry [गणित २ - भूमिती]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Science and Technology 1 [विज्ञान आणि तंत्रज्ञान १]
Question Bank Solutions for Maharashtra State Board SSC (Marathi Medium) इयत्ता १० वी Science and Technology 2 [विज्ञान आणि तंत्रज्ञान २]
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×