Advertisements
Advertisements
Question
______ चेष्टितमेवास्य कथयति।
Solution
आकारसदृशं चेष्टितमेवास्य कथयति।
APPEARS IN
RELATED QUESTIONS
कस्य कवेः कस्मात् पुस्तकात् गृहीतोऽयं पाठः?
बालः कीदृशं सिंहशिशुं कर्षति स्म?
तापसी बालाय क्रीडार्थ किं दत्तवती?
क्रीडापरस्य बालस्य मातुः किं नामधेयम्?
अपत्यनिर्विशेषाणि ______ विप्रकरोषि।
पुत्रे स्निह्यति मे ______।
अपरं क्रीडनकं ते ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
गत एवात्मनः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
औरस इव = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
यद्यस्याः = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
खल्वयम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
भीतोऽस्मि = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
एकान्वयः =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
मैवम् =______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
इत्यधरम् = ______।
निम्नाङ्कितेषु सन्धिच्छेदो विधेयः –
अनेनैव = ______।
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
पूर्वावधीरितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अभूमिः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अविनयस्य
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
शब्दानुसारेण
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सविस्मयम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अबालसत्त्वः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
अनपत्यता
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
सस्मितम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
मृत्तिकामयूरः
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालमृगेन्द्रम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
आकारसदृशम्
अधोलिखितेषु विग्रहं कृत्वा समासनाम लिखत –
बालस्पर्शम्
प्रकृतिप्रत्ययपरिचयो देयः
सूचयित्वा = ______।
प्रकृतिप्रत्ययपरिचयो देयः
प्रक्रीडितुम् = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अवलोक्य = ______।
प्रकृतिप्रत्ययपरिचयो देयः
अनुबध्यमानः = ______।
प्रकृतिप्रत्ययपरिचयो देयः
निष्क्रान्ता = ______।
प्रकृतिप्रत्ययपरिचयो देयः
उपलालयन् = ______।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
सविस्मयम्।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
स्निह्यति
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
केसरिणी ।
अधोलिखितानां पदानां संस्कृतवाक्येषु प्रयोगः करणीयः –
उटजे
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
मनोरथाय नाशंसे …………….. दुःखाय परिवर्तते।।
स्वमातृभाषया सप्रसङ्गं व्याख्यायताम् –
किं न खलु बालेऽस्मिन् …………. मां वत्सलयति।
महात्मनः व्रतानि कानि आसन्?