Advertisements
Advertisements
Question
अधोऽडि्कतेषु सन्धिविच्छेदं कुरुत।
नास्त्यत्रेशः = ______ + ______ + ______
Solution
नास्त्यत्रेशः = नस्ति + अत्र+ईशः
APPEARS IN
RELATED QUESTIONS
ईशः कुत्रास्ति? इति पाठः कस्माद् ग्रन्थात्सङ्कुलितः?
लाङ्गलिकः किँ करोति?
प्रस्तरखण्डान् कः दारयते?
ईश्वरः काभ्यां सार्द्धं तिष्ठति?
कविः जनान् कुत्र गन्तुं प्रेरयति?
"तत्रास्तीशः कठिनां भूमिं ......... दारयते" ।इत्यस्य काव्यांशस्य व्याख्या हिन्दीभाषया कर्तव्या।
अस्मिन् ______ कं भजसे।
स्वेदजलाद्रः ______ तिष्ठ।
ध्यानं हित्वा ______ एहि।
यदि तव ______ धूसरितं स्यात्।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
सार्द्धम् ।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
सविधे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
हित्वा |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
एहि |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
धूसरितम् |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
भवेत्|
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
तमोवृते + अस्मिन् = ______
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
ईशः + तिष्ठति = ______
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
बहिः + एहि =______
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
पसंयस्तिष्ट = ______ + ______
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत।
तन्निकटे = ______+ ______ |
ईशस्तिष्ठति ............ पांसुरभुमिम्, इत्यस्य श्लोकस्य अन्वयं लिखत।