Advertisements
Advertisements
Question
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो छात्र पाठ याद करते हैं। - ______
Solution
छात्रौ पाठं स्मरतः।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
रमेशः कथां शृणोति।
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
लता गीतं गायति।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वृषभाः भारम् अवहन्।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैंने गीत गाया। - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
आलोचकाः निन्दयिष्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
आवां शाटिकां क्रेष्याव।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वे लोग गीत गाएँगी।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत-
शिष्य आचार्य को प्रणाम करें।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी नृत्यांगनाएँ नृत्य करें।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
सेवको कार्याणि सम्पादयतः। - ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
अहं वृक्षम् आरोहामि।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
कविः काव्यं कुर्यात्।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
बालिकाः चित्रं रचयेयुः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
चिकित्सकों को ज्ञानी होना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
न्यायाधीश को न्याय करना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
बच्चे को दौड़ना चाहिए। - ______