Advertisements
Advertisements
Question
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
इह।
Solution
इह - इहैव हम्मीरदेवं समाक्षित्य तिष्ठामि।
APPEARS IN
RELATED QUESTIONS
पुरुषपरीक्षायाः लेखकः कः?
अलावदीनो नाम यवनराजः कस्मै अकुप्यत्?
महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्?
हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्?
हम्मीरदेवेन निर्भत्सिते दूते यवनराजः किमकरोत्?
भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?
युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान् प्रति किमकथयत्?
'मां परित्यज्य देहि ' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्?
शरणागतरक्षायै कः वीरगतिमलभत?
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
रणस्तम्भदुर्गः
आशयं स्पष्टीकुरुत।
जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत् ।
लोकान्तरगतस्येव किं तस्य जीवितेन वा ॥
प्रकृतिप्रत्ययविभागः क्रियताम्।
ज्ञात्वा ।
प्रकृतिप्रत्ययविभागः क्रियताम्।
हत्वा।
प्रकृतिप्रत्ययविभागः क्रियताम्।
पुरस्कृत्य
प्रकृतिप्रत्ययविभागः क्रियताम्।
अलङ्कृत्य
प्रकृतिप्रत्ययविभागः क्रियताम्।
घातयन् ।
प्रकृतिप्रत्ययविभागः क्रियताम्।
पलायमानः
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
विद् + क्त्वा = ______
प्रकृतिप्रत्ययविभागः क्रियताम्।
परा + मृश् + ल्यप् = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
निर् + सृ + ल्यप् = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
पत् + णिच् + (इ) + शतु = ______
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
कुपित्वा।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
परामृश्य।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
अलङ्कृत्य ।
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
नर्तयन्।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
कुर्वाण ।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
रक्षितुम्।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।।
लब्धवान्
सन्धिविच्छेदः क्रियताम्
भग्नोद्यमम् ।
सन्धिविच्छेदः क्रियताम्
गतस्येव।
सन्धिविच्छेदः क्रियताम्
मयैव ।
सन्धिविच्छेदः क्रियताम्
तुरगारूढः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
यतः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
तदा ।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
ततः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
च।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
यदि।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
श्वः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
परश्वः।
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
योगिनीपुरम्।
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
यवनराजः।