English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तान्‌ प्रश्नान् संस्कृतेन उत्तरत - पुरा गुर्जरप्रान्ते एकस्मिन्‌ स्थाने सुविख्यातमेकं गुरुकुलम्‌ आसीत्‌। - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तान्‌ प्रश्नान् संस्कृतेन उत्तरत -

पुरा गुर्जरप्रान्ते एकस्मिन्‌ स्थाने सुविख्यातमेकं गुरुकुलम्‌ आसीत्‌। तत्र द्विशताधिकाश्छात्राः विविधविद्यापारङ्गतेभ्यः गुरुभ्यः अनेकान्‌ विषयान्‌ पठन्ति स्म। तत्र नगरस्थिता एका संस्था तेषां भोजनादिव्यवस्थाम्‌ अकरोत्‌। एकदा संस्थाधिकारिणः गुरुकुलवासिनां चिकित्सायै एकं वैद्यं तत्र प्रेषितवन्तः। वैद्यः मासत्रयपर्यन्तम्‌ आश्रमेऽवसत्‌। किन्तु कश्चिदपि रुग्णः तस्य समीपे चिकित्सायै न आगच्छत्‌। वैद्यराजः प्रधानाचार्यस्य समीपं गत्वा तमपृच्छत्‌-किम्‌ अत्र कोऽपि रोगी न भवति? प्रधानाचार्यः विहस्य अवदत्‌- वैद्यराज! अस्य एकं रहस्यम्‌ अस्ति। अत्र सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम्‌ अनुभवन्ति। यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम्‌ एव ते भोजनं त्यजन्ति। एतदेव एतेषां स्वास्थ्यस्य रहस्यम्‌ अस्ति। भवान्‌ तु जानाति एव यत्‌ स्वस्थाः नराः औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हसित्वा अवदत्‌ - 'नास्त्यत्र वैद्यस्य कश्चिदुपयोगः'। अतोऽहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः।

(अ) एकपदेन उत्तरत - (केवलं प्र्श्नद्वयम्)         2

(क) कः अवदत्‌ 'नास्त्यत्र वैद्यस्य कश्चिदुपयोगः'?

(ख) संस्थाधिकारिणः केषां चिकित्सायै वैद्यं प्रेषितवन्तः?

(ग) गुर्जरप्रान्ते कीदृशं गुरुकुलम्‌ आसीत्‌?

(आ) पूर्णवाक्येन उत्तरत- (केवलं प्र्श्नद्वयम्)          4

(क) गुरुकुलवासिनां स्वास्थ्यस्य किं रहस्यमस्ति?

(ख) छात्राः गुरुकुले किं कुर्वन्ति स्म?

(ग) कीदृशाः नराः औषधं सेवन्ते?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत-        1

(ई) निर्देशानुसारम्‌ उचितम्‌ उत्तरं चित्वा लिखत- (केवलं प्र्श्नत्रयम्‌)         3

(क) 'भवान्‌ तु जानाति एव यत्‌ स्वस्थाः नराः औषधं न सेवन्ते' अत्र 'जानाति' इति क्रियापदस्य कर्तृपदं किं प्रयुक्तम्‌?

  1. स्वस्थाः
  2. भवान्‌
  3. नराः
  4. औषधम्‌

(ख) 'रुग्णाः' इति पदस्य विलोमपदं गद्यांशे किं प्रयुक्तम्‌?

  1. औषधम्‌
  2. चिकित्सायै
  3. स्वास्थ्यस्य
  4. स्वस्थाः

(ग) 'नगरस्थिता एका संस्था तेषां भोजनादिव्यवस्थाम्‌ अकरोत्‌' वाक्येऽस्मिन्‌ विशेष्यपदं कि प्रयुक्तम्‌?

  1. संस्था 
  2. एका
  3. नगरस्थिता 
  4. भोजनादिव्यवस्थाम्‌ 

(घ) 'नास्त्यत्र वैद्यस्य कश्चिदुपयोगः' अत्र क्रियापदं किं प्रयुक्तम्‌?

  1. अत्र 
  2. अस्ति
  3. उपयोगः 
  4. कश्चित्‌
One Line Answer
One Word/Term Answer

Solution

(अ)

(क) वैद्यः

(ख) गुरुकुलवासिनाम्‌

(ग) सुविख्यातम्‌

(आ) 

(क) गुरुकुले सर्वे तदा भोजनं कुर्वन्ति, यदा ते तीव्रक्षुधाम्‌ अनुभवन्ति। यदा तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम्‌ एव ते भोजनं त्यजन्ति। एतदेव गुरुकुलवासिनां स्वास्थ्यस्य रहस्यम्‌ अस्ति।

(ख) छात्राः गुरुकुले विविधविद्यापारङ्गतेभ्यः गुरुभ्यः अनेकान्‌ विषयान्‌ पठन्ति स्म।

(ग) अस्वस्थाः/रुग्णाः नराः औषधं सेवन्ते।

(इ) यत्र रोगः तत्र वैद्यः/स्वास्थ्यस्य रहस्यम्‌ अथवा अन्यदपि किमपि समुचितं शीर्षकं छात्राः लेखितुं शक्रुवन्ति।

(ई)

(क) भवान्‌

(ख) स्वस्थाः

(ग) संस्था 

(घ) अस्ति

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×