Advertisements
Advertisements
Question
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्रानामुत्तराणि संस्कृतेन लिखत -
मीरा कृष्णभक्तेषु अन्यतमा अस्ति। तस्याः जन्म १४९८ ई. तमे वर्षे कूडकी इति ग्रामे रत्नसिंहस्य गृहे अभवत्। अस्याः पतिः चित्तौड़गढ़स्य महाराजः भोजराजः आसीत्। शैशवात् एव मीरा कृष्णभक्तिलीना आसीत्। १५२१ इति वर्षे युद्धे व्रणितः तस्याः पतिः दिवङ्गतः। वैधव्यकाले तस्याः समयः विशेषतः कथाकीर्तनयोः पूजापाठयोः हरिचर्यायां च व्यतीतो भवति स्म। मीरायाः एतत्कृष्णप्रेम तस्याः देवराय विक्रमाय न रोचते स्म। सः तां नानाविधैः क्लेशैः अपीडयत्। एकदा सः पुष्पहारेण सह सर्पं प्रेषितवान्। अन्येद्युः तस्याः जीवनलीलां समापयितुं विषपूरितं चषकं प्रेषयत्। परमेश्वरानुकम्पया सर्पस्तां न अदशत्। विषम् अपि तस्याः कृते अमृतमिव अभवत्। तस्मात् तस्याः विश्वासः कृष्णभक्तौ दृढात्दृढतरोऽभवत्। मीरायाः भक्तिभावपूर्णानि गेयपदानि प्रतिप्रान्तं श्रद्धया गीयन्ते। इयं किम्वदन्ती प्रसिद्धा अस्ति यत् मीरा द्वारिकायां श्रीकृष्णमूर्तौ विलयङ्गता। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- मीरायाः पतिः कः आसीत्?
- का द्वारकायां श्रीकृष्णमूर्तौ विलयङ्गता?
- कस्मिन् ग्रामे मीरा जन्म अलभत?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- विक्रमः मीरां हन्तु किं किम् अकरोत्?
- वैधव्यकाले मीरायाः समयः कथं व्ययतीतो भवति स्म?
- मीरायाः विश्वासः कृष्णभक्तौ कथं दृढात्दृढतरोऽभवत्?
(इ) अनुच्छेदस्य (द्वित्रिशब्दात्मकं) समुचितं शीर्षकं लिखत। 1
(ई) यथानिर्देशम् उत्तरत- (केवलं प्रश्नत्रयम्) 3
- 'एकदा सः पुष्पहारेण सह सर्पं प्रेषितवान्।' अत्र सः इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) मीरायै
(ख) विक्रमाय
(ग) चषकाय
(घ) रत्नसिंहाय - 'मीरायाः एतत्कृष्णप्रेम तस्याः देवराय विक्रमाय न रोचते स्म।' इत्यत्र 'प्रेम' इति कर्तृपदस्य किं क्रियापदं प्रयुक्तम्?
(क) मीरायाः
(ख) देवराय
(ग) न
(घ) रोचते स्म - 'सः तां नानाविधैः क्लेशैः अपीडयत्।' अत्र किं विशेषणपदं प्रयुक्तम्?
(क) सः
(ख) ताम्
(ग) नानाविधैः
(घ) क्लेशैः - 'अमृतम्' इत्यस्य पदस्य किं विलोमपदमत्र प्रयुक्तम्?
(क) चषकम्
(ख) विषम्
(ग) व्रणितः
(घ) व्यतीतः
One Line Answer
One Word/Term Answer
Solution
(अ)
- भोजराजः
- मीरा
- कूडकी ग्रामे
(आ)
- विक्रमः मीरां हन्तु पुष्पहारेण सह सर्पं प्रेषितवान्। अन्येद्युः तस्याः जीवनलीलां समापयितुं विषपूरितं चषकं प्रेषयत्।
- वैधव्यकाले मीरायाः समयः विशेषतः कथाकीर्तनयोः पूजापाठयोः हरिचर्यायां च व्यतीतो भवति स्म।
- मीरायाः देवरः मीरां हन्तुं सर्पं विषमिश्रितं चषकं च प्रेषितवान् परं न तु सर्पः ताम् अदशत् अपि च विषमपि तस्याः कृते अमृतमिव जातं तस्मात् मीरायाः विश्वासः कृष्णभक्तौ दृढात्दृढतरोऽभवत्।
(इ) मीरा, कृष्णभक्तमीरा, कवयित्री मीरा
अन्ये अपि शीर्षकाः भवितुम् अर्हन्ति।
(ई)
- विक्रमाय
- रोचते स्म
- नानाविधैः
- विषम्
shaalaa.com
Is there an error in this question or solution?