Advertisements
Advertisements
Question
अधोलिखितसंवाद मञ्जूषाप्रदत्तवाक्यैः पूरयत –
प्रवीरः | मनोज महोदय! चिन्तित इव प्रतीयसे? किं कारणं खलु? |
मनोज: |
1. ______ अहम् तस्य व्यवहारेण उद्विग्नतामनुभवामि। |
प्रवीरः | किम् सः आरंभतः एव उद्दण्डः आसीत्? |
मनोज: |
2. ______ न जाने इदानीं सः किमर्थम् एवम् आचरति? इति न जाने। |
प्रवीरः | 3. ______ |
मनोजः | कक्षायां पञ्चाशत् छात्राः भवन्ति। किम् एकैकमुपरि ध्यान संभवमस्ति? |
प्रवीरः | 4. ______ |
मनोजः | शोभनं कथयसि 5. ______ |
मञ्जूषा : (क) किं त्वं तस्य परिवर्तितव्यवहारस्य कारणम् अन्विष्टवान्? |
Solution
1 – (घ) द्वित्राभ्यां मासाभ्यां एकः छात्र: उद्दण्ड इव आचरति।
2 – (ङ) न, न, सः तु अतीव विनयशीलः आसीत्।
3 – (क) किं त्वं तस्य परिवर्तितव्यवहारस्य कारणम् अन्विष्टवान्?
4 – (ख) सर्वेषामुपरि तु व्यक्तिगतावधानं न संभवम्।
5 – (ग) अहं मनोवैज्ञानिकरीत्या तस्य व्यवहारस्य कारणं ज्ञास्यामि
APPEARS IN
RELATED QUESTIONS
अधोलिखितसंवाद मञ्जूषाप्रदत्तवाक्यैः पूरयत –
लता | राधिके! प्रात:काले एव सज्नीभूय कुत्र गन्तुं सन्नद्धा? |
राधिका | 1. ______ |
लता | विद्यालयम्! अस्यां वेशपूभायाम्? तव गणवेशः कुत्राऽस्ति? |
राधिका | 2. ______ |
लता | अहा। काव्यालिस्पर्धा! बहुशोभनम्। स्पर्धा तव विद्यालये एव अस्ति उत अपरस्मिन् विद्यालये? |
राधिका | 3. ______ |
लता | त्वम् प्रतियोगितायां सम्यग्रूपेण प्रस्तुतिं कुर्याः इति मम शुभकामना। |
राधिका | 4. ______ |
राधिका | 5. ______ |
विद्यालयम्! अस्यां वेशपूभायाम्? तव गणवेशः कुत्राऽस्ति?
राधिके! प्रात:काले एव सज्नीभूय कुत्र गन्तुं सन्नद्धा?
मञ्जूषा (क) शुभाऽस्ते सन्तु पन्थानः |
अधोलिखितसंवाद मञ्जूषाप्रदत्तवाक्यैः पूरयत-
राहुलः | अभिनव! नमोनमः! चिरात् दृष्टोऽसि? |
अभिनव | 1. ______ |
राहुलः | अभिवादये तरुण! भवता सह मिलित्वा प्रसन्नोऽस्मि। |
तरुणः | 2. ______ |
राहुलः | भवान् किं करोति? |
तरुणः | अहं संस्कृतसाहित्ये स्नातकोत्तरपरीक्षा संपाद्य आगतोऽस्मि। |
राहुल | 3. ______ |
तरुणः | किमर्थम्? |
राहुलः | 4. ______ |
तरुणः | संस्कृतपठनेन सह वैज्ञानिकप्रविधीनाम् उपयोगे न कोऽपि दोषः? अहं तु सर्वाणि वैज्ञानिकोपकरणानि उपयोजयामि। |
राहुलः | शोभनम्। 5 - ______ |
मञ्जूषा (क) भवान् अधुनिक: वस्तैः सज्जः, बहुमूल्यं च चलदूरभाषयन्त्र धारयन् आधुनिक इव प्रतीयते। |
अधोलिखितसंवाद मञ्जूषाप्रदत्तवाक्यैः पूरयत
माता | पुत्र! त्वम् अधुना किं पठसि? |
पुत्र: | 1. ______ |
माता | किम् काऽपि परीक्षा अस्ति संस्कृतस्य |
पुत्र: | मातः। 2 ______ |
माता | अतीवशोभनम्। अभ्यासं कृत्वा सोत्साहं स्पर्धायां भागग्रहणं कुरु। |
पुत्र: | 3. ______ |
माता | प्रथम श्लोकानाम् अर्थान् अवबोध ततः स्मरणं कुरु। एवम् न विस्मरिष्यसि। |
पुत्र: | 4. ______ |
माता | आगच्छ पुत्र! अहम् सर्वेषां श्लोकानाम् अर्थमपि अवबोधयामि, सस्वरवाचन चापि शिक्षयामि। |
पुत्र:(प्रसन्नतया) | 5. ______ (कथयित्वा आलिङ्गति) |
मञ्जूषा (क) मातः! अतीव स्नेहमयी असि त्वम्। अहं त्वयि भृशं स्निह्यामि। |
अधोलिखितसंवावं मञ्जूषाप्रदत्तवाक्यैः पूरयत –
मोहनः | नमोनमः पितृव्य! कथमस्ति भवान्? |
पितृव्यः |
अहम् सम्यक् अस्मि। अपि यूयं स्वस्थाः स्थ? 1. ______ |
मोहनः | आम् पितृव्या! प्रदूषणस्य स्थितिः तु गभीरा सजाता। अतएव 2. ______ |
पितृव्यः | अवकाशः! परमनेन किं भविष्यति? 3. ______ |
मोहनः | इदं तु सत्यम्। सर्वकारः प्रदूषणनिवारणाय अन्यानपि उपायान् करोति |
पितृव्यः | 4. ______ |
मोहनः | आम् पितृव्य! सर्वकारेण तु अनेके उपायाः कृताः। जनाः सार्वजनिकवाहनानां प्रयोगाय प्रेरिताः, समविषमनियमानां प्रयोगेण वाहनयातायातं न्यूनीकरणीयम् इति निर्देशितम्। |
पितृव्यः | वत्स! त्वमपि स्वास्थ्यरक्षणाय तत्परो भव। |
मञ्जूषा: (क) प्रदूषणस्य दुष्प्रभावः तु बालैः सह वयस्कानामपि स्वास्थ्ये भवति। |
अधोलिखितसंवाद मञ्जूषाप्रदत्तवाक्यैः पूरयत –
रमेश प्रसादः | अभिवादये महोदय! |
प्रधानाचार्यः | नमोनमः, किमागमनप्रयोजनम्? |
रमेश प्रसादः | 1. ______ |
प्रधानाचार्यः | परं सत्रस्य मध्ये प्रवेशः कथं संभवो भविष्यति? |
रमेश प्रसादः | 2. ______ |
प्रधानाचार्यः | अस्तु, पश्यामि अहं किं कर्तुं शक्लोमि? भवान् किं करोति? छात्रस्य माता वा किं करोति? |
रमेश प्रसाद: | 3. ______ |
प्रधानाचार्यः | सा शिक्षिता अस्ति न वा? |
रमेश प्रसादः | 4. ______ |
प्रधानाचार्यः |
इदं तु बहुशोभनम्। शिक्षिता माता 5. ______ |
मञ्जूषा: (क) अहं केन्द्रसर्वकारे वित्तविभागे सहायकाधिकारी अस्मि। मम पत्नी एका गृहिणी अस्ति। सा गृहस्य सर्वाणि कार्याणि सम्पादयति। |
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत –
शुभंकरः | माधवि! त्वम् अल्पाहारार्थं किम् आनीतवती असि? |
माधवी | (1) ______ |
अनुरागः | अहम् ओदनं द्विदचं च आनीतवान् अस्मि। |
शुभंकरः |
मम माता मह्यं रोटिकां तुम्बीफलशाकं च दत्तवती, परम् (2) ______ |
लता |
मम पार्श्व आलुकस्य चिप्स शीतलपेयं चास्ति। (3) ______ |
शुभंकर | आम्, मां, शीतलपेयं रोचते। |
आशीषः |
(4) ______ किं विस्तृत त्वया यत् चिप्सादिक जकयो ज्यवस्तूनि स्वास्थ्याय हितकराणि न भवन्ति। |
शुभंकर | यद्वस्तु अस्मभ्यं न रोचते. तत् वयं कथं खादेम? |
आशीषः |
सर्वदा तध्यमिदं स्मरणीयं यत् (5) ______ |
मञ्जूषा: (क) अद्यैव शिक्षिका संतुलिताहारविषये पाठितवती। |
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत –
प्रवीरः | श्वः अस्माकं समावर्तनसंस्कारः (farewell ceremony) अस्ति। न जाने कथं द्रुतगत्या वर्षाणि व्यतीतानि। |
अतुलः | (1) ______ |
प्रवीरः | अहं तु अभिन्त्रविज्ञानं पठिष्यामि। |
देवेशः | मया तु चिकित्साविज्ञानं पठिष्यते। |
नीलिमा | (2) ______ |
वैष्णवी | अहं “मधुवनीचित्रकला” इत्यस्य प्रशिक्षयं प्राप्य कुटीरोद्योग चालयिष्यामि। महा चित्रांकनम् अतीय रोचते। |
अतुल | (3) ______ |
मण्डनः | अस्मिन् कीदृश्यम् आश्चर्यम्? (4) ______ |
देवेशः | त्वमपि मण्डन। तब गणितक्षेत्रे दक्षतां दृष्ट्वा त्वयि भविष्यस्य गणितज्ञ पश्यामि अहम्। त्वं कृषिकार्य करिष्यसि? |
मण्डनः | (5) ______ |
अवनीश: | सम्यक् कथितम्। अधुना तु सर्वकारेण भूमिस्वास्थयपत्रम् (soil health card) अपि प्रदीयते, येन भूमिस्वास्थ्यपरीक्षणं भवति। |
सर्वे | भूमेः अपि स्वास्थ्यस्य परीक्षणम्? (हसन्ति) |
अवनीश: | अथ किम्? भूमेः अपि स्वास्थ्यपरीक्षणं कर्तव्यम्। |
मञ्जूषा (क) द्वादशकक्षानन्तरं त्वं कस्मिन् क्षेत्रे भविष्यनिर्माणं करिष्यसि? |
अधोलिखितसंवावं मञ्जूषाप्रदत्तवाक्यैः पूरयत –
(विद्यालयात् गृहम् आगच्छति अभिषेक:) | |
अभिषेकः | मातः! गृहात् बहिः अवकरः प्रक्षिप्तः अस्ति। कः प्रक्षिप्तवान् अवकरम्? |
माता | (1) ______ |
अभिषेकः | मातः किं गृहाभ्यन्तरं मार्जनेन एव स्वच्छताकार्य समाप्यते खलु? |
माताः | (2) ______ |
अभिषेकः | मातः! मार्गमुभयतः अवकराणां पर्वत इव दृश्यते, तस्य मालिन्यम् अस्माकं श्वासे अवरोध जनयति। |
माता |
त्वं सुष्टु भणसि। परं किमहमेकाकिनी एव मार्गन्य परिष्टकरणं करवाणि? एते – (3) ______ |
अभिषेक | (4) ______ |
माता | शोभनं वत्स! परं सद्यः एव तव मनसि स्वच्छतायाः संकल्पः कथम् उद्भूत? |
अभिषेकः | (5) ______ |
मञ्जूषा: (क) अवकराः अनेकान् रोगान् अपि जनयन्ति। |
स्वस्य मात्रा, भगिन्या, अथवा मित्रेण सह संवाद पञ्चवाक्यैः स्वशब्दैः लिखत।
अनुच्छेदलेखनम् - मम परिचयः
मम नाम अनुश्री अस्ति। अहं त्रयोदशवर्षीया बालिका अस्मि। अहं राजकीय विद्यालये नवम-कक्षायां पठामि। अहम् चेन्नईनगरे निवसामि। मम गृहे मम पितरौ, ममानुजः च सन्ति। सर्वे मयि स्निह्यन्ति। अध्ययनक्षेत्रे विज्ञानविषय मे अतीव रोचते। सममेव चित्रांकने अपि मम अभिरुचिः अस्ति। भाषासु संस्कृतभाषा मे प्रिया। तत्र वाक्यसंयोजनकाले शब्दरूपधातुरूपप्रयोगे अहम् आनन्दमनुभवामि। भविष्ये चित्रकारिताक्षेत्रे नैपुण्यमधिगमिष्यामीति में जीवनलक्ष्यम्।
निर्देश:
अध्यापक: कक्षायाम् आत्मपरिचयस्य आदर्शवाचन कुर्यात्, छात्राश्च तत् श्रुत्वा स्वपरिचयरूपेण कानिचित् वाक्यानि लिखेयुः।
अनुच्छेदलेखनम् - अनुशासनम्
जीवन अनुशासनस्य अत्यधिक महत्त्वं भवति। अनुशासनपालनेन अस्माकं व्यक्तित्वस्य संतुलितः विकासः भवति। समयपालनस्य प्रवृत्ति विवर्धते। समयपालनेन च सर्वाणि कार्याणि समयेन भवन्ति। अनेन समाजिकतायाः अपि विकासः भवति। कर्तव्याकर्तव्यस्य ज्ञानमपि प्राप्यते, येन वयं मनुष्यजीवनं सफलं कुर्मः। अनुशासनम् अस्मान् सन्मार्ग प्रति प्रेरयति। अनुशासनस्य प्रवृत्तिः अन्त:करणात् एव भवति।
निर्देश:
अनुच्छेदमिमं पठित्वा कक्षायाम् अनुसानविषये छात्रा: चर्चा-विचारं कुर्वन्तु। पुस्तिकायां च लिखन्तु।
अनुच्छेदलेखनम् - विमुद्रीकरणम्
2016 तमे वर्षे नवम्बरमासस्य अष्टम्यां तारिकायां प्रधानमन्त्रिणा विमुद्रीकरणस्य घोषणा कृता। पञ्चशत-रूप्यकाणां सहस्रात्मकानां च रूप्यकाणां निषधः सञ्जातः। अस्य निर्णयस्य कारणमासीत् जनानां धनाढ्यानां च पार्थ यत् कृष्णधनं संचितमस्ति तत् बहिरायातु। मासद्वयम् विमुद्रीकरणेन जनैः अनेक काठिन्यम् अनुभूतं परं भ्रष्टाचार रोधु कृतेस्मिन् सर्वकारस्य निर्णये सर्वेऽपि जनाः कठिन्यम् अनुभवन्तः अपि सहयोग कृतवन्तः। विमुद्रीकरणश्य परिणामेन सर्व धनं सर्वाः च मुद्राः वित्तकोशे समायाताः।
निर्देश:
छात्राः परस्परं ‘विमुद्रीकरणम्’ इति विषयमधिकृत्य चर्चा कुर्वन्तु, पक्षे विपक्षे च स्वर सिपा लिखन्तु।
अनुच्छेदलेखनम् - परीक्षा:
अहो परीक्षा पुनः समायाता। अस्याः नामोच्चारणेन एव गात्राणि कम्मन्ते, मनसि चिन्ताजालाः आयान्ति। सर्व पठितमपि विस्मृतमिव प्रतीयते। न जाने कीदृशं प्रश्नपत्रम् आगमिष्यति, कथं च अहं स्पृहणीयमकान् लस्ये इत्येव चिन्ता गुरुतरा भवति। न जाने केन महापुरुषेण परीक्षायाः संकल्पना विहिता? मन्येऽहं ईश्वरोऽपि यदि परीक्षार्थी भूयात्, सोऽपि भीतो भूत्वा पलायनं कुर्यात्।
निर्देश:
शिक्षकाणां निर्देशने छात्रः परीक्षविषये चर्चा विचारं च कुर्वन्ति पुस्तिकायां च लिखन्तु।