Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत।
चित्ते 'अवक्रता' भवेत्।
Options
अवक्र + टाप्
अवक्र + ङीप्
अवक्र + त्व
अवक्र + तल्
Solution
अवक्र + तल्
APPEARS IN
RELATED QUESTIONS
रिक्तस्थानानि पूरयत-
त्वया जलं वृथा न ______। (कृ + तव्यत्)
रिक्तस्थानानि पूरयत-
युष्माभिः सन्तुलितभोजनम् एव ______। (खाद् + तव्यत्)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ देशरक्षा कर्त्तव्या। (सैनिक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
त्वया ______ खादितव्यम्। (पौष्टिक भोजन)
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
वचसा सततं वदनीयम्।- ______
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
लोकहितं मम करणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कार्यक्षेत्रे त्वरणीयम्।
अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-
कष्टपर्वते चरणीयम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(कर + इन्) ______ वने वसति।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
सत्यवत्यै (______ + ______) नार्य पुस्तकं यच्छ।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
गुणवद्भिः (______ + ______) छात्रैः ध्यानेन पठ्यते।
अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
वेदानां (महत् + त्व) ______ को न जानाति।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
______ (सेना + ठक्) देशं रक्षन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत -
भौतिकी उन्नतिरिपि अनिवार्या।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सैनिकाः देशम् उन्नयन्ति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
वैज्ञानिकाः अन्वेषणे रताः भवन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
इयम् एका ______ अस्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ परितः वृक्षाः सन्ति।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
______ सह तस्य पुत्रः अपि प्रवचनं करोति।