English

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत – क, विद्यागमः, व्यसने, सविद्यानाम्, द्युतिम्, कुसुमस्तबकस्य, मूर्धिन, भूतिम्, विदुषाम, शोभाम्, विद्याप्राप्तिः, पुष्पगुच्छस्य, विपत्तौ, कल्याणम्, शिरसि - Sanskrit (Core)

Advertisements
Advertisements

Question

अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

विद्यागमः विदुषाम्
व्यसने शोभाम्
सविद्यानाम् विद्याप्राप्तिः
द्युतिम् पुष्पगुच्छस्य
कुसुमस्तबकस्य विपत्तौ
मूर्धिन कल्याणम्
भूतिम् शिरसि
Match the Columns

Solution

विद्यागमः विद्याप्राप्तिः
व्यसने विपत्तौ
सविद्यानाम् विदुषाम्
द्युतिम् कल्याणम्
कुसुमस्तबकस्य पुष्पगुच्छस्य
मूर्धिन शिरसि
भूतिम् शोभाम्
shaalaa.com
सूक्तिसुधा
  Is there an error in this question or solution?
Chapter 3: सुक्तिसुधा - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 11
Chapter 3 सुक्तिसुधा
अभ्यासः | Q 4 | Page 17

RELATED QUESTIONS

 कुत्र वासः न कर्तव्यः?


बान्धवः कुत्र कुत्र तिष्ठति?


 काचः कस्य संसर्गात् मारकती द्युतिं धत्ते?


प्राज्ञः परार्थे किम् किम् उत्सृजेत्?


मूर्खः कथं प्रवीणतां याति? 


पुरुषेण के षड् दोषाः हातव्याः?


जीवलोकस्य षट् सुखानि कानि सन्ति?


यः ______ तिष्ठति सः बान्धवः।


मनस्विनः______इव द्वयी वृत्तिः भवति।


षड्दोषाः______ हातव्याः।


सन्निमित्तं वरं त्यागो______ सति।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

कोऽप्रियः प्रियवादिनाम्।।


अधोलिखितयोः पद्यांशयोः मातृभाषया भावार्थ लिखत –

सन्निमित्तं वरं त्यागो विनाशे नियते सति!


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

राज्ञः द्वारे = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

सता सन्निधानेन = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

काञ्चनस्य संसर्गात् = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थस्य आगमः = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

जीविताय इदम् = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

न रोगिता = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि-
यथा– विद्यायाः आगमः = विद्यागमः

अर्थम् करोति या सा = ______


उदाहरणानुसारं विग्रहपदानि आधृत्य समस्तपदानि रचयत विग्रहपदानि समस्तपदानि

विग्रहपदानि समस्तपदानि
यथा- विद्यायाः आगमः ______
राज्ञः द्वारे ______
सता सन्निधानेन  ______
 काञ्चनस्य संसर्गात् ______
अर्थस्य आगमः ______
जीविताय इदम् ______
न रोगिता ______
अर्थम् करोति या सा ______

अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

प्राप्ते = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

वृत्तिः = ______


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

नियते = ______।


अधोलिखितेषु शब्देषु प्रकृतिप्रत्ययं विच्छेदं कुरुत –

हातव्याः = ______।


शिशिरे किं किं वर्जनीयम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×