English

अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत । जहातीह - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जहातीह 

One Line Answer

Solution

जहातीह = जहाति+इह 

shaalaa.com
कर्मगौरवम्
  Is there an error in this question or solution?
Chapter 4: कर्मगौरवम् - अभ्यासः [Page 42]

APPEARS IN

NCERT Sanskrit - Shashwati Class 12
Chapter 4 कर्मगौरवम्
अभ्यासः | Q 5. (अ) | Page 42

RELATED QUESTIONS

संस्कृतभाषया उत्तरत

अकर्मण: कि ज्यायः?


संस्कृतभाषया उत्तरत

लोक: कम् अनुवर्तते?


संस्कृतभाषया उत्तरत

केषाम् अनारमभात् पुरषः नैष्कर्म्यं प्राप्नोति?


संस्कृतभाषया उत्तरत

क: सन्यासी कथ्यते? 


'यद्यदाचरति ................. लोकस्तदनुवर्तते' अस्य श्लोकस्य अन्वयं लिखत 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

दुष्कृतम् - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

अकौशलम् - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

न्यून:  - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कदाचित्- ______


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

लाभ: - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

कर्मण:   - ______ 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत- 

सक्रिय:- ______


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

शरीरयात्रापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

तिष्ठत्यकर्मकृत्


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कर्मणैव 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

लोकस्तदनुवर्तते


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

जनयेद्ज्ञानाम्


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कृत्वापि 


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

कर्मण्यविद्वांसः


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

सङ्गोऽस्त्वकर्मणि


अधोलिखतेषु पदेषु सन्धिविच्छेद कुरूत ।

प्रकृतिजैर्गुणै


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

कुरू 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

अश्नुते


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

समधिगच्छति 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

आप्नोति 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

अनुवर्तते 


अधोलिखितक्रियापदानां लकारपुरुषवचननिर्देश कुरुत।

जनयेत्


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

योग: कर्मसु कौशलम्।  


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

जीवने नियतं कर्म कुरू।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

कर्मणा एव जनकादय: संसिद्धम आस्थिताः।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 अकर्मण: कर्म ज्यायः।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

 कर्मणाम् अनारम्भात् पुरुष: नैष्कम्यं न अश्नुते।


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

ततो युद्धाय युज्यस्व


अधोलिखतवाक्येषु रेखाङ्कितपदानां विभक्तीनां निर्देशं कुरुत

सक्ता: कर्मणि अविद्वांस: 


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

विद्वान् - ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

शरीरम् -  ______ ______ ______


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

सततम् 


प्रदत्तमज्जूषाया: समुचितपदानां चयनं कृत्वा अधोदत्तशब्दानां प्रत्येकपदस्य त्रीणि समानार्थकपदानि लिखन्तु

अनारतम्, मनीषा, गात्रम्, दुष्कर्म , प्राज्ञ:, कलुषम्, शेमुषी, अविरतम्, कोविद:, कायः, मति:, पातकम्, देह:, मनीषी, अश्रान्तम्

दुष्कृतम् - ______ ______ ______


कर्म आश्रित्य संस्कृतभाषायां पज्च वाक्यानि लिखत


भावस्पष्ट कुरूत-

यदच्छालाभसन्तुष्ट:
चिकीर्षु लोकसंग्रहम्
मा तो सङ्गस्व्वकर्मणि


पाठे प्रयुक्तस्य छन्दस: नाम लिखत


संस्कृतभाषया उत्तरत

अयं पाठ: कस्मात् ग्रन्थात् सङ़लित:? 


अधोलिखितानां शब्दानां विलोमान् पाठात् चित्वा लिखत

सक्त: 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×