English

अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत- पुत्रीं ______ (पाल + शतृ) माता गीतं गायति। - Sanskrit

Advertisements
Advertisements

Question

अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।

Options

  • पालयन्ती

  • पालयत्य

  • पालयन्तीम्

MCQ
Fill in the Blanks

Solution

पुत्रीं पालयन्ती (पाल + शतृ) माता गीतं गायति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  Is there an error in this question or solution?
Chapter 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 4 [Page 103]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 4 | Q 3. iii. | Page 103

RELATED QUESTIONS

निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ गृहम् गच्छ।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

ईषत् हसित्वा सः तस्य उपहासं कृतवान्।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 ______ सः पुस्तकं पठति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ कथा प्रारभ्यतो।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

 श्रोतारः कथा ______ प्रसन्नाः भवन्ति।  (श्रु)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______


अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

  1. गच्छन् बालकः अपतत्। (गम् + शतृ)
  2. रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
  3. कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
  4. हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)

अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

नाटकम्  ______ जनाः प्रसीदन्ति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सज्जनानां मैत्री क्रमेण ______ भवति। 


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
भक्तः ईश्वरस्य भक्तिं करोति ______ ______ _____

अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
 वानरस्य दृष्टिः फलम् अस्ति ______ ______ _____

अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
सिन्हत् कस्य भीतिः न जायते ______ ______ _____

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। 


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

अश्वगर्दभयो: मध्ये अश्वः ______।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

गीतासुशीलायाः मध्ये गीता ______।


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

अस्य नाटकस्य नायकः कः अस्ति? ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

गतवली महिला किम् उक्तवती? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×