English

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌। राज्याभिषेकसमये चारणाः पृथुनृपस्य स्तुतिं गातुमुत्सुकाः। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌। राज्याभिषेकसमये चारणाः पृथुनृपस्य स्तुतिं गातुमुत्सुकाः। तदा पृथुः आज्ञापयत्‌ "तिष्ठन्तु चारणाः! यावत्‌ मम सद्गुणाः न प्रकटीभवन्ति तावदहं न स्तोतव्यः। स्तवनं तु ईश्वरस्यैव भवेत्‌।'' स्तुतिगायकाः पृथुनृपस्य एतादृशीं निःस्पृहतां ज्ञात्वा प्रसन्नाः अभवन्‌।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवन्जीवन्ति। निकृष्टं खादन्ति। तद्‌ दृष्टा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्‌, "हे राजन्‌, धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तुं यतस्व।''

(1) अवबोधनम्‌। (3 तः 2)             2

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत:       1

पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______

  1. तस्य प्रजाजनाः परस्परं वादविवादं कुर्वन्ति।
  2. तस्य प्रजाजनाः पशुवत्‌ जीवन्ति।

(ख) कः कं वदति ?

"तत्प्राप्तुं यतस्व।"

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।         1

राजा स्वराज्ये भ्रमणम्‌ अकरोत्‌।

(2) शब्दज्ञानम्‌। (3 तः 2)          2

(क) गद्यांशात्‌ 2 सप्तमी-विभक्त्यन्तपदे चित्वा लिखत।        1

(ख) गद्यांशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत।       1

विशेषणम्‌ विशेष्यम्‌
(1) कृशाः चारणाः
(2) प्रसन्नाः प्रजाः
  स्तुतिगायकाः

(ग) पूर्वपदम्‌/उत्तरपदं लिखत।         1

  1. अशक्ताश्च = ______ + च।
  2. ईश्वरस्यैव = ईश्वरस्य + ______।
Comprehension

Solution

(1) 

(क) पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः तस्य प्रजाजनाः पशुवत्‌ जीवन्ति।

(ख) "तत्प्राप्तुं यतस्व'' इति पुरोहितः राजानम्‌ अवदत्‌।

(ग) राजा स्वराज्ये पर्यटनम्‌ अकरोत्‌।

(2) 

(क) राजधानी, वसुन्धरायाः

(ख) 

विशेषण विशेष्यम्‌
(1) कृशाः प्रजाः
(2) प्रसन्नाः स्तुतिगायकाः

(ग) 

  1. अशक्ताश्च = अशक्ताः + च।
  2. ईश्वरस्यैव = ईश्वरस्य + एव
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×