English

भवान्‌ जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमत्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत- जयपुरतः दिनाङ्क: ______ प्रियमित्र मुकेश! सस्नेहं (i) ______। -

Advertisements
Advertisements

Question

भवान्‌ जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमत्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत-

जयपुरतः
दिनाङ्क: ______

प्रियमित्र मुकेश!
सस्नेहं (i) ______।

अत्र कुशलं तत्रास्तु। भवान्‌ इदं (ii) ______ अत्यधिकः प्रसनः भविष्यति यत्‌ मम (iii) ______ दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) ______ सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) ______ सायं सप्तवादने आगमिष्यति। अस्मिन्‌ मङ्गलावसरे भवान्‌ सपरिवारः सादरं निमत्रित:। भवता स्वपरिवारेण सह विवाहतः (vi) ______ पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) ______ अपि करणीयम्‌। भवतः उपस्थिति: (viii) ______ उत्साह विश्वासं च वर्धिष्यते। इतो5पि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) ______। गृहे पितृभ्यां मम प्रणामा:।

भवतः (x) ______

राजेन्द्र:

मञ्जूषा 

भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्‌,
भगिन्याः, अभिन्नहदय:, त्रिदिनानि, ज्ञात्वा

Fill in the Blanks

Solution

जयपुरतः
दिनाङ्क: 07/07/2022

प्रियमित्र मुकेश!
सस्नेहं (i) नमः

अत्र कुशलं तत्रास्तु। भवान्‌ इदं (ii) ज्ञात्वा अत्यधिकः प्रसनः भविष्यति यत्‌ मम (iii) भगिन्याः दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) राकेशेन सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) वरयात्रा सायं सप्तवादने आगमिष्यति। अस्मिन्‌ मङ्गलावसरे भवान्‌ सपरिवारः सादरं निमत्रित:। भवता स्वपरिवारेण सह विवाहतः (vi) त्रिदिनानि पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) सहाय्यम्‌ अपि करणीयम्‌। भवतः उपस्थिति: (viii) मम उत्साह विश्वासं च वर्धिष्यते। इतो5पि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) भविष्यति। गृहे पितृभ्यां मम प्रणामा:।

भवतः (x) अभिन्नहदय

राजेन्द्र:

shaalaa.com
पत्रम्
  Is there an error in this question or solution?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×