Advertisements
Advertisements
Question
भवान् जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमत्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत-
जयपुरतः
दिनाङ्क: ______
प्रियमित्र मुकेश!
सस्नेहं (i) ______।
अत्र कुशलं तत्रास्तु। भवान् इदं (ii) ______ अत्यधिकः प्रसनः भविष्यति यत् मम (iii) ______ दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) ______ सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) ______ सायं सप्तवादने आगमिष्यति। अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमत्रित:। भवता स्वपरिवारेण सह विवाहतः (vi) ______ पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) ______ अपि करणीयम्। भवतः उपस्थिति: (viii) ______ उत्साह विश्वासं च वर्धिष्यते। इतो5पि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) ______। गृहे पितृभ्यां मम प्रणामा:।
भवतः (x) ______
राजेन्द्र:
मञ्जूषा
भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्, |
Solution
जयपुरतः
दिनाङ्क: 07/07/2022
प्रियमित्र मुकेश!
सस्नेहं (i) नमः।
अत्र कुशलं तत्रास्तु। भवान् इदं (ii) ज्ञात्वा अत्यधिकः प्रसनः भविष्यति यत् मम (iii) भगिन्याः दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) राकेशेन सह दिसम्बर-मासस्य एकादशतिथौ निश्चितः जातः। (v) वरयात्रा सायं सप्तवादने आगमिष्यति। अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमत्रित:। भवता स्वपरिवारेण सह विवाहतः (vi) त्रिदिनानि पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) सहाय्यम् अपि करणीयम्। भवतः उपस्थिति: (viii) मम उत्साह विश्वासं च वर्धिष्यते। इतो5पि भवतः जयपुरदर्शनस्य इच्छासिद्धि: अपि (ix) भविष्यति। गृहे पितृभ्यां मम प्रणामा:।
भवतः (x) अभिन्नहदय
राजेन्द्र: