English

भवान् उद्रीथः द्वादशकक्षायाः छात्रः अस्ति। स्वविद्यालये संस्कृतसम्भाषण-शिविरम्‌आयोजयितुम्‌ इच्छति। - Sanskrit (Elective)

Advertisements
Advertisements

Question

भवान् उद्रीथः द्वादशकक्षायाः छात्रः अस्ति। स्वविद्यालये संस्कृतसम्भाषण-शिविरम्‌आयोजयितुम्‌ इच्छति। एतदर्थम्‌ अनुमतिं प्राप्तुं प्रधानाचार्यं प्रति मञ्जूषायां प्रदत्तसङ्केतानां सहायतया पत्रमेकं लिखत।

                                                   मञ्जूषा-

सम्मान्यः, महोदयः, सविनयम्‌, सर्वे, संस्कृतच्छात्राः, विद्यालयस्य, संस्कृतसम्भाषण-शिविरस्य, भवेत्‌, आयोजनम्‌, छात्रेषु, उत्साहः, अभ्यासः, संस्कृतसम्भाषणं प्रति, संस्कृतमयम्‌, वातावरणम्‌, सप्ताहपर्यन्तम्‌, परस्परम्‌, व्यवहरिष्यन्ति, संस्कृतेनैव, सरलतया, समर्थाः, अनुगृहीताः, सधन्यवादम्‌।
Writing Skills

Solution

सम्माननीय प्रधानाचार्य महोदयः,

सविनयम् निवेदयामि यत् अहम् उद्रीथः, द्वादशकक्षायाः छात्रः, विद्यालयस्य संस्कृतच्छात्राणां प्रतिनिधिः भवन्, विद्यालये संस्कृतसम्भाषण-शिविरस्य आयोजनम् इच्छामि। सर्वे संस्कृतच्छात्राः शिविरस्य आयोजनस्य द्वारा संस्कृतसम्भाषणं प्रति अधिकम् उत्साहं अनुभविष्यन्ति तथा अभ्यासाय अपि उत्तमं अवसरं प्राप्स्यन्ति।

अस्मिन् शिविरे छात्राः सप्ताहपर्यन्तं संस्कृतेनैव परस्परं सरलतया व्यवहरिष्यन्ति, यत् संस्कृतमयं वातावरणं निर्माणं करिष्यति। एतस्मात् शिविरात् छात्राः केवलं संस्कृतभाषायाः गहनं ज्ञानं न प्राप्स्यन्ति, अपितु तस्य प्रयोगे अधिकं समर्थाः भविष्यन्ति।

अतः, संस्कृतसम्भाषण-शिविरस्य आयोजनाय भवतः कृपानुग्रहः अपेक्षितः अस्ति। भवतः अनुमतिः प्राप्ता चेत्, सर्वे छात्राः अतीव अनुगृहीताः भविष्यन्ति।

सधन्यवादं ज्ञापयन्,
उद्रीथः
द्वादशकक्षायाः छात्रः

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×