English

दुर्वार-जलधाराभिः किम् उपस्थितम्? - Sanskrit

Advertisements
Advertisements

Question

दुर्वार-जलधाराभिः किम् उपस्थितम्?

One Word/Term Answer

Solution

महाप्लावनदृश्यम्।

shaalaa.com
भूकम्पविभीषिका
  Is there an error in this question or solution?
Chapter 10: भूकम्पविभीषिका - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 10 भूकम्पविभीषिका
अभ्यासः | Q 1. (ग) | Page 86

RELATED QUESTIONS

कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?


कीदृशानि भवनानि धाराशायीनि जातानि?


समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?


पृथिव्याः स्खलनात्जा किं यते?


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च


 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु


परसवर्णसन्धिनियमानुसारम्

विपन्नञ्च = ______ + ______


 परसवर्णसन्धिनियमानुसारम्

भुजनगरन्तु = ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×