English

एकवाक्येन उत्तरत। मनुजेन किम् अनुसर्तव्यम्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

एकवाक्येन उत्तरत।

मनुजेन किम् अनुसर्तव्यम्?

One Line Answer

Solution

मनुजेन सतां वर्त्म अनुसर्तव्यम्।

shaalaa.com
अव्ययमाला।
  Is there an error in this question or solution?
Chapter 2.02: अव्ययमाला। - भाषाभ्यासः [Page 13]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.02 अव्ययमाला।
भाषाभ्यासः | Q 1. (इ) | Page 13

RELATED QUESTIONS

एकवाक्येन उत्तरत।

ईश्वरेण श्रोतुं किं दत्तम्?


तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌? किमर्थम्‌?
कर्णौ दत्तौ ______ ______ /श्रवणाय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
आस्यं दत्तम्‌ वक्तुम्‌ वचनार्थम्‌/______ 

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
घ्राणं दत्तम्‌ ______ घ्राणार्थम्‌/______

मेलनं कुरुत।

कर्णः  करः
आस्यम्‌ रक्षतु
घ्राणम्‌ लोचनम्‌ 
पादः श्रोत्रम्‌
नेत्रम्‌ तुण्डम्‌
हस्तः नासिका
पातु  चरणः

सत्यं वा असत्यं लिखत।

सज्जनाः केतकीगन्धम् आजिघ्रन्ति।


समानार्थकशब्दं चिनुत लिखत च।

सज्जनाः - ______


समानार्थकशब्दं चिनुत लिखत च।

आगच्छन्ति - ______


विरुद्धार्थकशब्दं लिखत।

गुणाः × ______


विरुद्धार्थकशब्दं लिखत।

दूरे × ______


एकवचने परिवर्तयत।

लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति। 


श्लोकात् ल्यबन्त-अव्ययानि चिनुत।


एकवाक्येन उत्तरत।

मनुजेन किं न कर्तव्यम्?


एकवाक्येन उत्तरत।

मनुजेन कुत्र न गन्तव्यम्?


तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
गम्–गच्छ् गत्वा ______

तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
उत् + सृज् ______ अनुत्सृज्य

श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

गृहम् - ______


योग्यं रूपं चिनुत।

प्रथमा - ______


एकवाक्येन उत्तरत।

के कार्यं न प्रारभन्ते?


एकवाक्येन उत्तरत।

के प्रारब्धं कार्यं न परित्यजन्ति?


मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।

नीचा: मध्यमाः उत्तमाः
कार्यम् ______ कार्यम्
______ ______ ______

(न परित्यज्यन्ति, कार्यात्, न प्रारभन्ते, विरमन्ति)


पदपरिचयं कुरुत।

  मूलधातुः   लकारः पुरुषः  वचनम्
विरमन्ति ______ ______ ______ ______
परित्यजन्ति ______ ______ ______ ______

वर्णविग्रहं कुरुत। 

विघ्नैः – ______


समानार्थकशब्दैः वाक्यं पुनर्लिखत।

स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते।


एकवाक्येन उत्तरत।

नरः किं न त्यजेत्?


सत्यम् असत्यं वा इति लिखत।

नरः दैवं सञ्चिन्तयेत्‌।


सत्यम् असत्यं वा इति लिखत।

नरः उद्यमं सञ्चिन्तयेत्‌।


समानार्थकशब्दं चिनुत लिखत च।

लब्धुम्‌ - ______


वर्णविग्रहं कुरुत।

सञ्चिन्त्य - ______


वर्णविग्रहं कुरुत।

तिलेभ्यः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

मार्गः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×