Advertisements
Advertisements
Question
एकवाक्येन उत्तरत।
वेलणकरमहोदयः के वादये वादयति स्म?
Solution
वेलणकरमहोदयः व्हायोलिनं तबलां च वादये वादयति स्म।
RELATED QUESTIONS
पत्रवाहकः किं पठित्वा पत्रं वितरति?
पिन्कोड्क्रमाङ्कः अत्र न आवश्यकः।
पिन्कोड्-प्रणालिः केन समारब्धा?
पिनकोड्क्रमाङ्के कति सङ्ख्याः?
माध्यमभाषया लिखत।
वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि लिखत।
वेलणकरमहोदयः केन प्रसङ्गेन पिन्कोड्निर्माणे प्रेरितः?
एकवाक्येन उत्तरत।
वेलणकरमहोदयस्य कः प्रियः विषयः?
एकवाक्येन उत्तरत।
वेलणकरमहोदयेन रचितः सङ्गीतविषयकः ग्रन्थः कः?
एकवाक्येन उत्तरत।
पिन्कोड्प्रणालिनिमित्ं वेलणकरमहोदयेन देशस्य कति विभागाः कृताः?
एकवाक्येन उत्तरत।
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकारः कः?
विशेषणानि अन्विष्य लिखत।
______ प्रणालिः।
विशेषणानि अन्विष्य लिखत।
______ सैनिकः।
विशेषणानि अन्विष्य लिखत।
______ भाषाः।
विशेषणानि अन्विष्य लिखत।
______ हस्ताक्षरम्।
विशेषणानि अन्विष्य लिखत।
______ विषयः।
विशेषणानि अन्विष्य लिखत।
______ रचनाः।
एताः सङ्ख्याः किं निर्दिशन्ति।
4 | 0 | 0 | 0 | 7 | 9 |
? | ? | ? | ? | ? | ? |
विविधदेशेषु अपि पत्रसङ्केताङ्कप्रणालिः वर्तते वा?