Advertisements
Advertisements
Question
गद्यांशं पठित्वा कृतीः कुरुत।
गङ्गातीरे एकः साधुः आसीत्। यः अपकारं करोति तस्यापि उपकारं करोति स्म सः। प्रतिदिनं सः गङ्गानद्यां स्नानं करोति स्म। एकस्मिन् दिने नदीप्रवाहे सः एकं वृश्चिकं दृष्टवान्। तं हस्तेन गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान्। किन्तु वृश्चिकः साधोः हस्तम् अदशत्। साधुः वृश्चिकं त्यक्तवान्। वृश्चिकः जले अपतत्। साधुः पुनः तं तीरे स्थापयितुं प्रयत्नं कृतवान्। पुनः वृश्चिकः हस्तम् अदशत्। एवम् अनेकवारं साधुः वृश्चिकं गृहीतवान्। वृश्चिकः अपि अदशत्। नदीतीरे कश्चन पुरुषः आसीत्। सः साधुम् उक्तवान् "साधुमहाराज! अयं दुष्टः वृश्चिक; पुनः पुनः दशति। भवान् किमर्थ तं हस्ते वृथा स्थापयति? वृश्चिकं त्यजतु'' इति। "वृश्चिकः शुद्र: जन्तुः। दशनं तस्य स्वभावः। सः स्वस्वभावं न त्यजति। अहं तु मनुष्यः। अहं मम परोपकारस्वभावं कथं त्यजामि?'' इति साधुः तं पुरुषम् उक्तवान्। |
(1) पूर्णवाक्येन उत्तरं लिखत। 1
साधुः नदीप्रवाहे कं दृष्टवान्?
(2) प्रातिपदिकं लिखत। 1
(क) साधोः
(ख) अहम्
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
दशनं वृश्चिकस्य स्वभावः।
(4) माध्यमभाषया सरलार्थं लिखत। 1
अहं मम परोपकारस्वभावं कथं त्यजामि?
(5) गद्यंशात् लङ्लकारस्य 1 क्रियापदं चित्वा लिखत। 1
(6) कारकपरिचयं कुरुत। 1
गङ्गातीरे एकः साधुः आसीत्।
One Line Answer
One Word/Term Answer
True or False
Solution
(1) साधुः नदीप्रवाहे एकं वृश्चिकं दृष्टवान्।
(2)
(क) साधोः - साधु (नाम)
(ख) अहम् - अस्मद् (सर्वनाम)
(3) सत्यम्।
(4) How can I let go my habit of sulflessness?
(5) आसीत्, अदशत्, अपलत्।
(6) अधिकरणम्।
shaalaa.com
अपठितम्
Is there an error in this question or solution?