English

हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत। शिष्य आचार्य से व्याकरणशास्त्र पढ़ेंगे। The disciples will study grammar from Acharya. - Sanskrit (Elective)

Advertisements
Advertisements

Question

हिन्दीभाषया आङ्ग्लभाषया वा लिखितवाक्यम् संस्कृतेन अनुवादं कुरुत।

शिष्य आचार्य से व्याकरणशास्त्र पढ़ेंगे।

The disciples will study grammar from Acharya.

One Line Answer

Solution

शिष्याः आचार्यात्‌ व्याकरणशास्त्रं पठिष्यन्ति।

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×