English

हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः। - Sanskrit (Core)

Advertisements
Advertisements

Question

हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः।

Long Answer

Solution

संदर्भ:
प्रस्तुत प्रश्न पाठ हल्दीघाटी से लिया गया है। प्रतापविजय नामक इस खंडकाव्य में लेखक श्री ईशदत्त शास्त्री ने हल्दीघाटी की हर चीज़ को गवाह मानते हुए अति सुंदर मनोरंजक श्लोकों के माध्यम से यह ऐतिहासिक कहानी लिखी है। इस पाठ को पढ़कर युवा पीढ़ी में उत्साह और देशभक्ति की भावना भरेगी।
व्याख्या:
हमारा देश सैकड़ों साल परतंत्र रहा, बाहर से आए आक्रमणकारियों ने बहुत दबाया, शोषण किया फिर भी भारतवासियों के अंदर स्वाधीन होने की भावना बनी रही। महाराणा प्रताप मुस्लिम बादशाहों के साथ जीवन भर लड़ते रहे। उनके ज्यादा सैनिक और दूसरे सैन्य साजो-सामान का बड़ा अभाव था फिर भी वे बहुत बड़ी मुगल सेना से टक्कर लेते रहे।

राजस्थान में हल्दीघाटी नाम की जगह पर बड़ी मुस्लिम सेना को महाराणा प्रताप की थोड़ी-सी सेना ने नाक में दम कर दिया यह बात सब जानते हैं। हल्दीघाटी के युद्ध के आधार पर लेखकों और कवियों ने बहुत-सी किताबें व रचनाएँ रची हैं और वीर योद्धाओं को श्रद्धांजलि दी है।

प्रत्यक्ष उत्तर:
हल्दीघाटी युद्ध का ऐतिहासिक परिचय :

इतिहास प्रसिद्ध हल्दीघाटी राजस्थान का ऐतिहासिक स्थान है। यहीं पर महाराणा प्रताप ने अपनी मातृभूमि की रक्षा के लिए अनेक लड़ाइयाँ लड़ीं और अपनी वीरता का प्रदर्शन किया। हल्दीघाटी उदयपुर जिले से 27 किमी. उत्तर-पश्चिम में स्थित है। यहीं पर सम्राट अकबर की मुगल सेना और महाराणा प्रताप की राजपूत सेना के बीच 18 जून 1576 को भीषण युद्ध हुआ।

shaalaa.com
हल्दीघाटी
  Is there an error in this question or solution?
Chapter 8: हल्दीघाटी - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 8 हल्दीघाटी
अभ्यासः | Q 9 | Page 71

RELATED QUESTIONS

उषसि हल्दीघारी कीदृशीं शोभां दधाति?


सनयः तनयः कः अस्ति?


कें नीलेन पक्षेण खम्‌ आहसन्ति?


वरभुवः सुषमा कथं सम्भासते?


तमः सहचरी का कथिता?


मूर्तिमती हल्दीघाटौ कथम्‌ आटौकते?


कदा हल्दीघाटौ मतिमाननीयां शोभां दधाति?


पिकालिगीतिः किमिव मातुः पूजनं करोति?


कर्थं क्वणन्तः सुशुकाः विलसन्ति?


हल्दीघारी कंषां स्थली अस्ति?


प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

पूर्तिमती हल्दीघाटी जयति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

निर्जनवने कुररी मातेव रोदिति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

मातुः पञ्चोपचार पूजनं करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

अस्रधारा शतधा अभवत्‌।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

स्वाधीनतार्यभुवि।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

दधाति + उषसि 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

ततिस्तरूणाम्‌


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

निजर्नवने + अथ 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

सुशुकाः + विलसन्ति


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

तदनु 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

ततिः


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

विहिता


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

प्रतापी 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

शिखी 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

प्रणीतम्


अथः प्रदत्तं श्लोकं पञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत-

प्रत्यहम्‌, मन्दमन्दं. मरन्दं, वहति, शोभां. काञ्चन।

प्राचची यदा हसति हे प्रिय ______ वायुर्यदा ______ नन्दनजं ______।या ______ किल तदा मतिमाननीयां ______ दधात्युषसि ______काञ्चनीयाम्‌॥


विशेषणानि विशेष्याणि च योजयित्वा पुनः लिखत-

  विशेषणानि विशेष्याणि
(क)  सुशोचिः    तनयः
(ख)  पारतन्त्याः    सुशुकाः
(ग)  प्रतापौ   शाटी
(घ)  क्वणन्तः   अस्रधारा
(ङ)   शतधा    कातराः
(च)  नीलेन   खच्योतपक्तिः
(छ)   अमला   पक्षनिवहेन

अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्

स्वाधीनता। 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माननीया ।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

सन्तः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

तमः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

सम्भासते ।


महाराणाप्रतापस्य स्वातन्यसड्डर्ष हिन्दी/आंग्ल/संस्कृतभाषया वर्णयता


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×