English

कः भार्यायां स्वाधिपत्यं स्थापयति? - Sanskrit (Core)

Advertisements
Advertisements

Question

कः भार्यायां स्वाधिपत्यं स्थापयति?

One Word/Term Answer

Solution

पुरुषः भार्यायां स्वाधिपत्यं स्थापयति ।

shaalaa.com
मदालसा
  Is there an error in this question or solution?
Chapter 9: मदालसा - अभ्यासः [Page 78]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 9 मदालसा
अभ्यासः | Q 1. (ज) | Page 78

RELATED QUESTIONS

उद्यानं कस्य आसीत्‌?


कः आघ्रमञ्जरीणां शोभां दृष्ट्वा कूजति?


का विद्याध्ययने रता आसीत्‌?


का सर्वविद्यानिष्णाता आसीत्‌।


मदालसा किं स्वीकर्तुं न इच्छति?


शिशूनां चरित्रनिर्माणं कस्याः अधीनम्‌?


युधिष्ठिरः कां द्यूते हारितवान्‌?


का विनयं ददाति? 


कः परिचर्चायां सम्मिलितः अभवत्‌? 


कुलगुरुतुम्बरुः मदालसायाः विषये किं कथितवान्‌? 


मदालसा विवाहवन्धनं तिरस्कृत्य किं कर्तुम्‌ इच्छति?


ऋतध्वजस्य नारीं प्रति का धारणा आसीत्‌?


कस्याः रकार्थं पल्याः सहयोगः अनिवार्यः अस्ति?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

युनोः हदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा ज्ञानस्य कतिपयबिन्दून्‌ एव प्राप्तवती।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा शिष्यान्‌ जीवनकलां पाठयितुम्‌ इच्छति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मदालसा जौवने सद्कतैः नर्तितुं न इच्छति स्म।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पुरुषः भार्यायां स्वाधिपत्यं स्थापयति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

लक्ष्याः रक्षार्थं पल्याः सहयोगः अनिवार्यः।


विशेषणं विशेष्येण सह योजयत-

(क)  गभोरः  धनम्‌
(ख)  सर्वविद्यानिष्णाता  ऋतध्वजः
(ग)  विभिन्नप्रकृतिकाः  आपणे
(घ)  निर्जीवम्‌  ज्ञानोदधिः
(ङ)  जनसद्कुले  पुरुषाः
(च)  शत्रुतः  मदालसा
(छ)  अनुत्रतौ  वस्तु
(ज)  प्रभूतम्‌  पतिपत्यौ

प्रकृतिप्रत्यययोः विभागं कुरुत-

दृष्ट्वा 


प्रकृतिप्रत्यययोः विभागं कुरुत-

स्थित्वा 


प्रकृतिप्रत्यययोः विभागं कुरुत-

अधिकृत्य 


प्रकृतिप्रत्यययोः विभागं कुरुत-

नर्तितुम्


प्रकृतिप्रत्यययोः विभागं कुरुत-

विधाय


प्रकृतिप्रत्यययोः विभागं कुरुत-

मन्यमानः


प्रकृतिप्रत्यययोः विभागं कुरुत-

कर्तुम्


प्रकृतिप्रत्यययोः विभागं कुरुत-

रक्षितव्या


अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
आचार्यापदं प्राप्य शिष्यान्‌ जीवनकलां शिक्षयिष्यामि ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
नारी जीवनयात्रायां कमपि सहचरमपेक्षते ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
अहम् न कस्यापि सङ्केतैः नर्तितु पारयामि ______ ______

अधोलिखितानि वाक्यानि कः कं प्रति कथयति

  कः कथयति कम्‌ व्रति
एकस्य अपराधेन सर्वा जातिः दण्ड्या इति विचित्रो ______ ______

हरिश्चन्द्र: समाजे कै: गुणै: प्रसिद्ध आसीत।


प्रकृतिप्रत्यययोः विभागं कुरुत-

श्रूत्वा


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×