Advertisements
Advertisements
Question
कयोः मध्ये प्रगाढा मित्रता आसीत्?
Solution
सिन्धुसोमधरयौ: मध्य प्रगाढा मित्रता आसीत्।
APPEARS IN
RELATED QUESTIONS
रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?
भवानीदत्तस्य स्वभावः कीदृशः वर्णितः?
सोमधरस्य गृहं कीदृशम् आसीत्?
रत्ना राजपथविषये किं कथयति?
कः प्रतिदिनं पदातिः गमनागमनं करोति स्म?
कः वैद्यं दूरभाषेण आहवयति?
सोमधरः कथं धनहीनोऽपि सम्माननीयः?
हिन्दीभाषया आशयं व्याख्यां वा लिखता
किं वृत्तम्? अद्यागतप्राय एव वात्याचक्रम् उत्थापयसि? रत्नायाः अनेन वाक्येन भवानीदत्तस्य चरित्रं उद्घाटितं भवति।
हिन्दीभाषया आशयं व्याख्यां वा लिखता
पश्य, इतोऽग्रे तस्यामसभ्यवसतौ न गमिष्यसि।
अस्य पाठस्य शीर्षकस्य उददेश्यं सडाक्षेपेण एकस्मिन् अनुच्छेदे टिन्दीभाषया लिखत।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मुखाकृतिम्।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ अस्माभिः |
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______ मित्रता।
अधोलिखितेषु विशेष्यपदेषु विशेषणपदानि पाठात् चित्वा योजयत।
______दारकस्य।
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
मार्जयन् |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
आनय |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
पाश्वे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
दारकेण |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
प्रक्षालयति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
वच्मि |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
शकटे |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
स्निह्यति |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
आसन्दी |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
भग्नावशेषः = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
द्वौ + अपि = ______ |
अधोलिखितानां पदानां सन्धिं सन्धिविच्छेदं च कुरुत।
पश्चाच्च = ______ |
अधोलिखितपदानां वाक्येषु प्रयोगं कुरूत।
चाप्यलङ्कृतम् = ______ |
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
त्वं पक्ववटिकादीनि खादितुम् ______।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
______ न श्रुतम्
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
हरणरामदत्तो अट्टहासं रोद्ध ______ ।
कोष्ठाड़ितेषु पदेषु उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयत।
सोमधरः त्वां ______।
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
तात! सोमधरः मयि स्निहयति | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
अये यो गुणवान् स एव सभ्यः स एव धनिकः स एव आदरणीयः |
______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
त्वं पुनः शिशुरिव धर्यहीना जायसे | ______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
वत्स सोमधर! सत्यमेवासि त्वंकन्थामाणिक्यम्। |
______ |
अधोलिखितानां कथनानां वक्ता कः/का?
कथनम् | वक्ता |
पितृव्यचरण! स्वपितुः शाकशकट्याः सज्जा मयैव करणीया वर्तते। |
______ |