Advertisements
Advertisements
Question
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-
मूर्खाः जनाः दु:खं दृष्ट्वा केवलं हाहाकारं करोति।
Solution
मूर्खाः जनाः दुःखं दृष्ट्वा केवलं हाहाकारं कुर्वन्ति।
RELATED QUESTIONS
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
यथानिर्देशम् उत्तरत-
तस्य विवेकः जागृतः अभवत्’-अत्र किं कर्तृपदम्?
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
‘पठनस्य के लाभाः’ – इति वर्णनं कुर्वन्तः मित्रं प्रति पत्रमेकं लिखत-
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
सन्धिच्छेदः सन्धिः वा क्रियताम्-
सः + अन्ततः = ______
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-
सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
हमें पुनः पुनः पाठों का अभ्यास करना चाहिए।
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-
वसुधायां बहूनि वसूनि सन्ति।
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-
पठनम् अतीव अरुचिकरं मन्यमानः सुवीरः हतोत्साहः भूत्वा कक्षस्य एकस्मिन् कोणे विचारमग्नः अतिष्ठत्। तस्य मनसि असफलतायाः कारणात् आत्मघातस्य भावना जागृता। दुःखितः भूत्वा आत्मचिन्तनं कुर्वन् सः भित्तिम् आरोहन्तम् एकं पिपीलकं पश्यति, यः पुनः पुनः पतित्वा अपि हतोत्साहितः न भवति, अपितु सततं प्रयासेन सः अन्नतः भित्तिम् आरोहति तत्रस्थं मिष्टान्नं च प्राप्नोति। तस्य विवेको जागृतो भवति। आत्मनः आत्मघातस्य भावनां निन्दयन् सः चिन्तयति यत् यद्येष पिपीलक: सततप्रयासेन सफल: भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति। एतद्विचिन्त्य सः पठनस्य पुनः पुनरभ्यासं कुर्वन् कक्षायां विशिष्टं स्थान प्राप्तवान्। तस्मिन् एतत् परिवर्तनं दृष्ट्वा शिक्षकः तस्य प्रशंसां कुर्वन् बोधयति-“वत्स! वीरभोग्या वसुन्धरा। वसुधायां बहूनि वस्तूनि सन्ति परन्तु परिश्रमशीलाः वीराः एव तानि प्राप्नुवन्ति। |
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-
अहम् उत्साहितः भूत्वा तत्रागच्छम्।
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
एकपदेन उत्तरत-
प्रसादे केषां हानिः भवति?
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
पूर्णवाक्येन उत्तरत-
प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
पूर्णवाक्येन उत्तरत-
किं कदापि न कर्तव्यं किम् च न त्याज्यम्?
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
एकपदेन उत्तरत-
ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-
हाहाकारेण तु दु:खेषु वृद्धिः + एव भवति। - ______
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-
वयं सर्वे सुखम् + इच्छामः। ______
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
उचितप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्। ______ +______
लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-
वयं सर्वे सुखम् इच्छामः। कोऽपि दु:खं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थिती: विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या। |
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
गीता में श्रीकृष्ण ने अर्जुन से कहा।
अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः। |
निर्देशानुसारम् उत्तरत
‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्?