Advertisements
Advertisements
Question
मञ्जूषाप्रदत्तपदानां सहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम् उत्तरपुस्तिकायां लिखत -
चन्द्रनामकस्य राजपुत्राः राजगृहे वानरान् पालयन्ति स्म। तस्मिन् राजगृहे (i) ______ एकं मेषयूथम् अपि आसीत्। तेषु एकः उद्दण्डः मेषः अहर्निशं (ii) ______ प्रविश्य यत् पश्यति स्म तत् खादति स्म। अतः तेन सह सूपकाराणां कलहः भवति स्म। मेषस्य सूपकाराणां च कलहं दृष्ट्वा वानराणां बुद्धिमान् यूथपतिः तान् अवदत्- एतेषां कलहो वानराणां विनाशकारणं भविष्यति अतः (iii) ______ राजभवनं त्यक्त्वा वनं गच्छाम। किन्तु (iv) ______ वानराः तस्य वचनम् अश्रद्धेयं मत्वा वनं न अगच्छन्। एकदा सः उद्दण्डः (v) ______ सूपकारैः ज्वलितकाष्ठेन ताडितः। ऊर्णाप्रिचुरः मेषः जाज्वल्यमानशरीरः निकटस्थाम् अश्वशालां प्राविशत्। तेन अश्वशालायाम् अपि अग्निज्वालाः समुत्थिताः। अतः केचित् अश्वाः दग्धाः केचित् च (vi) ______। राजवैद्यः नृपम् अवदत् यत् अश्वानां वह्विदाहसमुद्भवः दोषः (vii) ______ मेदसा नाशमभ्येति। राजा आदिशत्-यथोचितं क्रियताम्। राजादेशं श्रुत्वा भयत्रस्ताः (viii) ______ अचिन्तयन्-अवधीरिताः अस्माभिः गुरुजनोपदेशाः।
मञ्जूषा
मृताः, मेषः, वानराः, बालवाहनयोग्यम्, मदोद्धताः, वयम्, वानराणाम्, महानसम्। |
Solution
चन्द्रनामकस्य राजपुत्राः राजगृहे वानरान् पालयन्ति स्म। तस्मिन् राजगृहे (i) बालवाहनयोग्यम् एकं मेषयूथम् अपि आसीत्। तेषु एकः उद्दण्डः मेषः अहर्निशं (ii) महानसम् प्रविश्य यत् पश्यति स्म तत् खादति स्म। अतः तेन सह सूपकाराणां कलहः भवति स्म। मेषस्य सूपकाराणां च कलहं दृष्ट्वा वानराणां बुद्धिमान् यूथपतिः तान् अवदत्- एतेषां कलहो वानराणां विनाशकारणं भविष्यति अतः (iii) वयम् राजभवनं त्यक्त्वा वनं गच्छाम। किन्तु (iv) मदोद्धताः वानराः तस्य वचनम् अश्रद्धेयं मत्वा वनं न अगच्छन्। एकदा सः उद्दण्डः (v) मेषः सूपकारैः ज्वलितकाष्ठेन ताडितः। ऊर्णाप्रिचुरः मेषः जाज्वल्यमानशरीरः निकटस्थाम् अश्वशालां प्राविशत्। तेन अश्वशालायाम् अपि अग्निज्वालाः समुत्थिताः। अतः केचित् अश्वाः दग्धाः केचित् च (vi) मृताः। राजवैद्यः नृपम् अवदत् यत् अश्वानां वह्विदाहसमुद्भवः दोषः (vii) वानराणाम् मेदसा नाशमभ्येति। राजा आदिशत्- यथोचितं क्रियताम्। राजादेशं श्रुत्वा भयत्रस्ताः (viii) वानराः अचिन्तयन्-अवधीरिताः अस्माभिः गुरुजनोपदेशाः।