Advertisements
Advertisements
Question
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
हंसाभ्यां सह कूर्मोऽपि ______ ।
Options
अभिनन्दति
भक्षयिष्यामः
इच्छामि
वदिष्यामि
उड्डीयते
प्रतिवसित
स्म
Solution
हंसाभ्यां सह कूर्मोऽपि उड्डीयते ।
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
एकपदेन उत्तरत-
सरस्तीरे के आगच्छन्?
एकपदेन उत्तरत-
लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अत्र क: उपाय:? | ______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
अहम् उत्तरं न दास्यामि।
|
______ | ______ |
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-
कः कथयति | कं प्रति कथयति | |
यूयं भस्म खादत। | ______ | ______ |
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अहं किञ्चिदपि न ______।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
यः हितकामानां सुहृदां वाक्यं न ______।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
एकः कूर्मः अपि तत्रैव ______ स्म।
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
वयं गृहं नीत्वा कूर्मं ______।
कच्छपः कुत्र गन्तुम् इच्छति?
कच्छपः कम् उपायं वदति?
लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे वृक्षस्य सर्प आदाय समीपे |
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य ______ एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ ______ काकानां शिशून् खादति स्म। काकाः______ आसन्। तेषु एकः ______ काकः उपायम् ______। वृक्षस्य ______ जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं ______ आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् ______एकः काकः वृक्षस्य उपरि अस्थापयत्।राजसेवकाः काकम् अनुसृत्य ______ समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्।अतः एवोक्तम्-उपायेन सर्वं सिद्धयति।
सर्वदा कुत्र सुखम्?