English

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- सूर्य - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______

Options

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • जर्जरम्

  • पृथ्वी

  • पिपासा

MCQ
One Word/Term Answer

Solution

सूर्य - रविः

shaalaa.com
कृषिकाः कर्मवीराः
  Is there an error in this question or solution?
Chapter 10: कृषिकाः कर्मवीराः - अभ्यासः [Page 61]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 4.2 | Page 61

RELATED QUESTIONS

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 श्रमेण धरित्री सरसा भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

वसनानि - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

क्षमम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सरसा - ______


कृषकाः केन क्षेत्राणि कर्षन्ति ? 


श्रमेण का सरसा भवति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×