English

प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् – - Sanskrit (Core)

Advertisements
Advertisements

Question

प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –

Long Answer

Solution

(i) जटिलं ………………. यथा।।
हिन्दी-अनुवाद – श्रीराम ने जटा धारण किए हुए, पेड़ की छाल से बने वस्त्र पहने हुए, हाथ जोड़े हुए, दुःखपूर्वक देखने योग्य भरत को प्रलयकाल में पृथ्वी पर गिरे हुए. सूर्य की तरह देखा।

(ii) कच्चित्सहसान् …………………. श्रेयसं महत् ।।
हिन्दी-अनुवाद – क्या तुम हजार मूल् के बदले एक विद्वान् को अपने पास रखना चाहते हो क्योंकि एक विद्वान् पुरुष भी धन संकट के समय महान् कल्याण कर सकता है।

shaalaa.com
कुशलप्रशासनम्
  Is there an error in this question or solution?
Chapter 1: कुशलप्रशासनम् - अभ्यासः [Page 7]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 11
Chapter 1 कुशलप्रशासनम्
अभ्यासः | Q 4 | Page 7

RELATED QUESTIONS

जटिल: चीरवसनः मुवि पतितः कः आसीत्?


रामः कम् पाणिना परिजग्राह?


भरतम् कः अपृच्छत्?


राज्ञां विजयमूलं किं भवति?


सेनापतिः कीदृग् गुणयुक्तः भवेत्?


मेधावी अमात्यः राजानं काम् प्रापयेत्?


 रामः ददर्श दुर्दर्श युगान्ते ______ यथा।


कच्चित् काले ______?


पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।


श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।


सप्रसङ्ग मातृभाषया व्याख्यायेताम् –

मन्त्री विजयमूलं हि राज्ञा भवति राघव!


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

दुर्दर्शम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

परिष्वज्य है का - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

आधप्राय - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

मूर्ध्नि - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

निःश्रेयसम्‌ - ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

विचक्षणः- ______


अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

बलस्य - ______


विपरीतार्थमेलनं क्रियताम्

(क) एकः शनैः
(ख) क्षिप्रम् मूर्ख
(ग)  पण्डितः लघु
(घ) महत् बहु

सन्धिविच्छेद क्रियताम् –

भृत्याश्च =______


सन्धिविच्छेद क्रियताम् 

अनुरक्तश्च - ______


सन्धिविच्छेद क्रियताम्

घृष्टश्च -  ______


सन्धिविच्छेद क्रियताम् –

शूरश्च - ______


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पतितम्‌ 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

आधप्राय।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

मन्त्रिणः।


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पण्डिता  


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

मेधावी 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

दातव्यमू 


अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

स्मृतः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×