Advertisements
Advertisements
Question
प्रथमनवमश्लोकयोः स्वमातृभाषया अनुवादः क्रियताम् –
Solution
(i) जटिलं ………………. यथा।।
हिन्दी-अनुवाद – श्रीराम ने जटा धारण किए हुए, पेड़ की छाल से बने वस्त्र पहने हुए, हाथ जोड़े हुए, दुःखपूर्वक देखने योग्य भरत को प्रलयकाल में पृथ्वी पर गिरे हुए. सूर्य की तरह देखा।
(ii) कच्चित्सहसान् …………………. श्रेयसं महत् ।।
हिन्दी-अनुवाद – क्या तुम हजार मूल् के बदले एक विद्वान् को अपने पास रखना चाहते हो क्योंकि एक विद्वान् पुरुष भी धन संकट के समय महान् कल्याण कर सकता है।
APPEARS IN
RELATED QUESTIONS
जटिल: चीरवसनः मुवि पतितः कः आसीत्?
रामः कम् पाणिना परिजग्राह?
भरतम् कः अपृच्छत्?
राज्ञां विजयमूलं किं भवति?
सेनापतिः कीदृग् गुणयुक्तः भवेत्?
मेधावी अमात्यः राजानं काम् प्रापयेत्?
रामः ददर्श दुर्दर्श युगान्ते ______ यथा।
कच्चित् काले ______?
पण्डितः हि अर्थकृच्छेषु महत् ______ कुर्यात्।
श्रेष्ठाञ्छ्रेष्ठेषु कच्चित् एवं ______ नियोजयसि।
सप्रसङ्ग मातृभाषया व्याख्यायेताम् –
मन्त्री विजयमूलं हि राज्ञा भवति राघव!
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
दुर्दर्शम् - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
परिष्वज्य है का - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
आधप्राय - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
मूर्ध्नि - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
निःश्रेयसम् - ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
विचक्षणः- ______
अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –
बलस्य - ______
विपरीतार्थमेलनं क्रियताम्
(क) | एकः | शनैः |
(ख) | क्षिप्रम् | मूर्ख |
(ग) | पण्डितः | लघु |
(घ) | महत् | बहु |
सन्धिविच्छेद क्रियताम् –
भृत्याश्च =______
सन्धिविच्छेद क्रियताम्
अनुरक्तश्च - ______
सन्धिविच्छेद क्रियताम्
घृष्टश्च - ______
सन्धिविच्छेद क्रियताम् –
शूरश्च - ______
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
पतितम्
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
आधप्राय।
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
मन्त्रिणः।
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत-
पण्डिता
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
मेधावी
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
दातव्यमू
अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक् कुरुत
स्मृतः