English

‌समासविग्रहः क्रियताम्‌- दाःस्थेन। - Sanskrit (Core)

Advertisements
Advertisements

Question

‌समासविग्रहः क्रियताम्‌-

दाःस्थेन।

One Line Answer

Solution

दाःस्थेन - द्वारि स्थितः यः सः तेन द्वा:स्थेन।

shaalaa.com
दौवारिकस्य निष्ठा
  Is there an error in this question or solution?
Chapter 5: दौवारिकस्य निष्ठा - अभ्यासः [Page 40]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 5 दौवारिकस्य निष्ठा
अभ्यासः | Q 4. (ङ) | Page 40

RELATED QUESTIONS

काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?


के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?


त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कःअवदत्‌?


दौवारिकस्य निष्ठा केन परीक्षिता?


दीपस्य समीपमागत्य सन्यासिना किम्‌ उक्तम्‌?


महाराजं प्रत्यभिज्ञाय दौवारिकः किम्‌ अवदत्‌?‌


“दौवारिकस्य निष्ठा" अयम्‌ पाठः कस्मात्‌ ग्रन्थात्‌ गृहीतः?


शिवगणाः कीदशाः आसन्‌?


दौवारिकः संन्यासिनम्‌ कम्‌ अमन्यत?


महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः।


‌नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम्‌ अन्धतमसे पातयन्ति।


दुर्गाभ्यक्षः एव यथोचितम्‌ व्यवहरिष्यति।


दौवारिकस्य पृष्ठे हस्तं विन्यस्यन्‌ संन्यासिरूपो गौरसिहः अवदत्‌।


संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते।


‌प्रतापदुर्गदौवारिकः कस्यापि पादक्षेपध्वनिम्‌ अश्रौषीत्‌।


‌समासविग्रहः क्रियताम्‌-

प्रतापदुर्गदौवारिकः।


‌समासविग्रहः क्रियताम्‌-

दीपप्रकाशे - 


‌समासविग्रहः क्रियताम्‌-

पादध्वनिः।


‌समासविग्रहः क्रियताम्‌-

गम्भीरस्वरेण।


सन्धिच्छेदः क्रियताम्‌-

किञ्चिन्थकारे 


सन्धिच्छेदः क्रियताम्‌-

शान्तो भव


सन्धिच्छेदः क्रियताम्‌-

अद्यापि 


सन्धिच्छेदः क्रियताम्‌-

तङ्घनैव


सन्धिच्छेदः क्रियताम्‌-

क्षान्तोऽयमपराध:


सन्धिच्छेदः क्रियताम्‌-

बहूक्तम् 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

निधाय।


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

प्रत्यागतम्‌ 


सउ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

विदधानः 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

निरीक्षमाणः 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

भासमाणेन


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

अभिज्ञाय 


उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-

पश्यन्‌ 


प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-

दौवारिकः सन्यासिनम्‌ आकृष्य नयनेव प्रचलितः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×