English

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत। कार्तिकेयः ______ (६) मुखैः वदति किम्‌? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

कार्तिकेयः ______ (६) मुखैः वदति किम्‌?

Fill in the Blanks

Solution

कार्तिकेयः षड्‌भिः मुखैः वदति किम्‌?

shaalaa.com
सङ्ख्याविशेषणानि - २
  Is there an error in this question or solution?
Chapter 3.09: सङ्ख्याविशेषणानि - २ - सम्भाषापत्रम्‌ [Page 59]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 3.09 सङ्ख्याविशेषणानि - २
सम्भाषापत्रम्‌ | Q ६. | Page 59
Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 3.09 सङ्ख्याविशेषणानि - २
सम्भाषापत्रम्‌ | Q ६. | Page 47

RELATED QUESTIONS

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

तत्र ______ (५) बालकेषु कलहः उद्भूतः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______  (६) बिडालैः एकः एव मूषकः दृष्टः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (७) दीपानाम्‌ एका आवलिः गृहे दृश्यते।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (९) रात्रीणां समूहः नाम नवरात्रम्‌।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

अपि जानासि ______ (७) ऋषीणां नामानि?


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

रावणस्य ______ (१०) मस्तकेभ्यः किरीटाः पतिताः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (८) लक्ष्मीषु कति नामानि जानासि?


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

राजा ______ (९) ऋषिभ्यः दानं दत्तवान्‌।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (६) वस्तुभ्यः ______ (३) वस्तूनि आवश्यकानि।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

अस्माभिः ______ भूपतीनां चित्राणि पठितानि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×