English

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत। वयं ______ (४) गीतानि गायामः। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

वयं ______ (४) गीतानि गायामः।

Fill in the Blanks

Solution

वयं चत्वारि गीतानि गायामः।

shaalaa.com
सङ्ख्याविशेषणानि - १
  Is there an error in this question or solution?
Chapter 3.08: सङ्ख्याविशेषणानि - १ - सम्भाषापत्रम्‌ [Page 44]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 3.08 सङ्ख्याविशेषणानि - १
सम्भाषापत्रम्‌ | Q क) | Page 44
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 3.08 सङ्ख्याविशेषणानि - १
सम्भाषापत्रम्‌ | Q क) | Page 55

RELATED QUESTIONS

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (४) महिलाभ्यः तण्डुलान्‌ आनय।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

तेषु ______ (३) तरुषु खगाः नीडानि अरचयन्‌।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (१) कपेः टोपिका पतिता।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

एतासु ______ (२) कृती लिखन्तु।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (३) भुवनानां समूहः नाम त्रिभुवनम्‌। 


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (१) दासी सन्देशं कथितवती।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

तयोः ______ (२) परस्परमेलनं न आसीत्‌। 


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ १) नगरे सः वसति स्म।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (२) अपि कवी काव्यम्‌ अपठताम्‌। 


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

कथामेताम्‌ ______ (४) छात्रेभ्यः कथय। 


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

अहं ______ (३) चौरान्‌ अपश्यम्‌। 


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

सः ______ (४) वेदान्‌ अधीतवान्‌।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

वयं ______ (२) नेत्राभ्यां पश्यामः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

शिवः ______ (३) नेत्रैः पश्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×