English

'संस्कृतोद्यानदूर्वां ................. निर्मिता ' अस्य श्लोकस्य आशयः हिन्दीभाषया स्पष्टीक्रियताम्‌। - Sanskrit (Elective)

Advertisements
Advertisements

Question

'संस्कृतोद्यानदूर्वां .................  निर्मिता ' अस्य श्लोकस्य आशयः हिन्दीभाषया स्पष्टीक्रियताम्‌।

One Line Answer

Solution

विज्ञान रूपी नोका लायी जा रही हैं और ज्ञान रूपी गङ्गा, नौका हैं वह बिलकुल विलुप्त होती जा रही हैं |

shaalaa.com
विज्ञाननौका
  Is there an error in this question or solution?
Chapter 9: विज्ञाननौका - अभ्यासः [Page 54]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 9 विज्ञाननौका
अभ्यासः | Q 3 | Page 54

RELATED QUESTIONS

अत्र का दरिद्रीकृता?


अस्याः गीतिकायाः लेखकः कः?


निष्कुटेषु का आहिता?


वाटिकायोजनायां केषां कासां च रक्षा न कृता?


राजनीति-श्मशानेषु किं न ज्ञायते?


आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते?


विश्वशान्तिप्रयत्नेषु का उपास्यते?


जनैः अहर्निशं का सेव्यते?


ज्ञानगङ्गा ______ नालोक्यते?


के कथं कुत्र वा ______ कुर्वते?


यत्र कुत्रापि ______ समुदरीक्ष्यते |


गोपनीयायुधानां ______ श्रुयते |


भूतले ______ परिक्षीयते।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

ज्ञानगङ्गा।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

ज्ञायते।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

शान्ति।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

विद्योतते 


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

जीवरक्षा।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

विक्रीयते।


'वर्तमान ................ समायोज्यते' अस्य श्लोकस्य अन्वयं कुरुत।


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

विलुप्तेति = ______। 


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

कण्टकिनी + आहिता = ______ 


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बत + अस्तं = ______ 


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

अन्तरिक्षे + अनुसन्धीयते = ______ 


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

यथोपास्यते।


मानवानां कृते वर्तमानस्थितिः कीदृशी सल्लक्ष्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×