English

सत्सङ्गतिः ______ दिशति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सत्सङ्गतिः ______ दिशति।

Fill in the Blanks

Solution

सत्सङ्गतिः मानोन्नतिं दिशति।

shaalaa.com
सूक्तिसुधा।
  Is there an error in this question or solution?
Chapter 2.07: सूक्तिसुधा। - भाषाभ्यासः [Page 46]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 2.07 सूक्तिसुधा।
भाषाभ्यासः | Q १. इ) | Page 46
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q १. इ) | Page 57

RELATED QUESTIONS

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)

विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम्‌
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । 

घटं भिन्द्यात् पटं छिन्द्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण प्रसिद्धः पुरुषो भवेत्‌। 

यथैव सकला नद्यः प्रविशन्ति महोदधिम्‌
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)

(क) पूर्णवाक्येन उत्तरं लिखत ।  (1)

नरः किं छिन्द्यात्‌?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत ।   (1)

  अ 
(1)  सर्वे  नद्यः
(2)  सकलाः  पुरुषः
    धर्माः

(ग) पूर्वपदं उत्तरपदं लिखत ।   (1)

  1. पुरुषो भवेत्‌ = ______ + भवेत्‌ ।
  2. कुर्याद्रासभरोहणम्‌ = कूर्यात्‌ + ______ ।

(2) जालरेखायिन्रं पूरयत ।    (2)


पद्ये शुद्धे पूर्णे च लिखत।

रथस्यैक. . . . . . . . . . . . .नोपकरणे ।


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


पूर्णवाक्येन उत्तरत।
कः पशुः एव ?


माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।


जालरेखाचित्रं पूरयत


पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?


माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?


श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।


माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।


समानार्थकशब्दान् लिखत ।
विद्या - ______


समानार्थकशब्दान् लिखत ।
पशुः - ______ 


समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______


समानार्थकशब्दान् लिखत ।
संहतिः - ______


समानार्थकशब्दान् लिखत ।
नभः - ______ 


समानार्थकशब्दान् लिखत ।
दन्ती - ______ 


समानार्थकशब्दान् लिखत ।
पटम् - ______ 


समानार्थकशब्दान् लिखत ।
तोयम् - ______ 


समानार्थकशब्दान् लिखत ।
शिरः - ______


समानार्थकशब्दान् लिखत ।
साधवः - ______


विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______


विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______


विरुद्धार्थकशब्दान् लिखत।

उपकार × ______ 


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______


पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?


माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।


समानार्थकशब्दान् लिखत ।
तोयम्‌ - ______


समानार्थकशब्दान् लिखत ।
तुरगः - ______


समानार्थकशब्दान् लिखत ।
पथः - ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम्‌ - ______


पद्य शुद्धे पूर्णे च लिखत।

अल्पानाम ______ दन्तिनः॥


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्‌
अदैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।।

अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि।

धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा।।

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादमे देशे एरण्डोऽपि द्रुमायते।।

(क) पूर्णवाक्येन उत्तरं लिखत।     1

न्याय्यात्पथः के न विचलन्ति?

(ख) विशोषण-विशेष्ययोः मेलनं कुरुत।      1

  'अ' 'आ'
(1) निरस्तपादपे विद्वज्जनः
(2) श्लाघ्यः देशे
    अल्पधीः

(ग) जालरेखाचित्र पूरयत।       1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।      1

(च) पूर्वपदं लिखत।     1

(1) अद्यैव = ______ + एव।

(2) याचतेऽयम्‌ =  ______ + अयम्‌।


पद्य शुद्धे पूर्णे च लिखत।

घटं भिन्द्यात्‌ ______ भवेत्‌ ॥


एकवाक्येन उत्तरत।

सर्वधनप्रधानं किम्‌?


एकवाक्येन उत्तरत।

अयं निजः, अयं परः इति केषां गणना?


एकवाक्येन उत्तरत।

केषां कृते वसुधा एव कुटुम्बकम्‌ भवति?


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

परोपकाराय नद्यः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

काः परोपकाराय दुहन्ति?


एकवाक्येन उत्तरत।

शरीरं किमर्थम्‌?


सत्सङ्गतिः धियः जाड्यं ______।


सत्सङ्गतिः पापम्‌  ______।


सत्सङ्गतिः चित्तं ______।


सत्सङ्गतिः दिश्च ______ तनोति।


एकवाक्येन उत्तरत।

क्रियाः कुत्र अफलाः भवन्ति?


'नारी' इत्यर्थम्‌ अमरकोषपङ्क्तिं लिखत।


एकवाक्येन उत्तरत।

चातकः पयःकणान्‌ कं याचते?


एकवाक्येन उत्तरत।

के व्यसनिनः उक्ताः?


कः पण्डितः उच्यते?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।


पद्ये शुद्धे पूर्णे च लिखत।

अल्पानाम्‌ ______ मत्तदन्तिन:॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×