English

तालिकां पूरयत। खादति करोति वदति पश्यति गायति मिलति उपविशति उत्तिष्ठति स्मरति नयति यच्छति पूजयति स्नाति प्राप्नोति लभते सः खादितवान्‌ कृतवान्‌ ______ ______ ______ मिलितवान्‌ ______ ______ _____ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

तालिकां पूरयत। 

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति ______ ______ उदितवती ______
पश्यति ______ दृष्टवन्तः ______ ______
गायति ______ ______ ______ गीतवत्यः
मिलति मिलितवान्‌ ______ ______ ______
उपविशति ______ उपविष्टवन्तः ______ ______
उत्तिष्ठति ______ ______ ______ उत्थितवत्यः
स्मरति ______ ______ स्मृतवती ______
नयति नीतवान्‌ ______ ______ ______
यच्छति ______ ______ ______ दत्तवत्यः
पूजयति ______ पूजितवन्तः ______ ______
स्नाति ______ ______ स्नातवती ______
प्राप्नोति प्राप्तवान्‌ ______ ______ ______
लभते ______ ______ ______ लब्धवत्यः
Chart
Fill in the Blanks

Solution

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति उदितवान्‌ उदितवन्तः उदितवती उदितवत्यः
पश्यति दृष्टवान्‌ दृष्टवन्तः दृष्टवती दृष्टवत्यः
गायति गीतवान्‌ गीतवन्तः गीतवती गीतवत्यः
मिलति मिलितवान्‌ मिलितवन्तः मिलितवती मिलितवत्यः
उपविशति उपविष्टवान्‌ उपविष्टवन्तः उपविष्टवती उपविष्टवत्यः
उत्तिष्ठति उत्थितवान्‌ उत्थितवन्तः उत्थितवती उत्थितवत्यः
स्मरति स्मृतवान्‌ स्मृतवन्तः स्मृतवती स्मृतवत्यः
नयति नीतवान्‌ नीतवन्तः नीतवती नीतवत्यः
यच्छति दत्तवान्‌ दत्तवन्तः दत्तवती दत्तवत्यः
पूजयति पूजितवान्‌ पूजितवन्तः पुजितवती पूजितवत्यः
स्नाति स्नातवान्‌ स्नातवन्तः स्नातवती स्नातवत्यः
प्राप्नोति प्राप्तवान्‌ प्राप्तवन्तः प्राप्तवती प्राप्तवत्यः
लभते लब्धवान्‌ लब्धवन्तः लब्धवती लब्धवत्यः
shaalaa.com
कः कृतवान् ? का कृतवती ?
  Is there an error in this question or solution?
Chapter 3.06: कः कृतवान् ? का कृतवती ? - सम्भाषापत्रम्‌ [Page 39]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 3.06 कः कृतवान् ? का कृतवती ?
सम्भाषापत्रम्‌ | Q ३. | Page 39

RELATED QUESTIONS

मेलनं कुरुत।

१. शिक्षकाः सुप्तवती।
२. बालिकाः  प्रविष्टवन्तः।
३. रक्षकः  पूजितवत्यः।
४. बिडाली  ताडितवान्‌।

परिच्छेदे क्तवतु-रूपाणि अधोरेखितानि कुरुत।

दीपावलि -उत्सवसमयः आसीत्‌। जनाः गृहाणि स्वच्छीकृतवन्तः। माता मिष्टान्नानि कृतवती। जनकः नूतनवस्त्राणि क्रीतवान्‌ किन्तु स्फोटकानि न आनीतवान्‌। भगिनी सुन्दंरी रङ्गवल्वीम्‌ आलिखितवती। महिलाः मृद्दिपान्‌ प्रज्वाल्य स्थापितवत्यः। अहं मित्रैः सह भ्रमणार्थं बहिः गतवान्‌। सर्वत्र हर्षः प्रकाशः च।


तालिकां पूरयत। 

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति ______ ______ उदितवती ______
पश्यति ______ दृष्टवन्तः ______ ______
गायति ______ ______ ______ गीतवत्यः
उत्तिष्ठति ______ ______ ______ उत्थितवत्यः
नयति नीतवान्‌ ______ ______ ______
यच्छति ______ ______ ______ दत्तवत्यः
पूजयति ______ पूजितवन्तः ______ ______
लभते ______ ______ ______ लब्धवत्यः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.