Advertisements
Advertisements
Question
तामसा जनाः कान् यजन्ते?
Solution
तामसा जनाः प्रेतानि भूतगणन् यजन्ते |
APPEARS IN
RELATED QUESTIONS
श्रद्धा कतिविधा भवति?
देहिनां का स्वभावजा भवति?
देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?
तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?
श्रद्धा कस्य अनुरूपा भवति?
सात्विकप्रियाः आहाराः कीदृशाः भवन्ति?
किं किं शारीरं तप उच्यते?
राजसं दानं किम् उच्यते?
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
सात्विकाः देवान् यजन्ते।
रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।
पर्युषितं भोजनं तामसप्रियं भवति।
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
सात्विकी | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
पर्युषितम् | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
सौम्यत्वम् | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
तप्तम् | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
दातव्यम् | ______ | ______ |
प्रकृतिप्रत्ययविभागं कुरुत।
प्रकृतिः | प्रत्ययः | |
उद्दिश्य | ______ | ______ |
पर्यायपदेः सह मेलनं कुरुत।
देव: ______, ______
प्रकृतिप्रत्ययविभागं कुरुत।
गुरुः - ______, ______।
पर्यायपदेः सह मेलनं कुरुत।
प्राज्ञः ______ ______ ।
पर्यायपदेः सह मेलनं कुरुत।
शौचम् - ______, ______, ______ ।
पर्यायपदेः सह मेलनं कुरुत।
आर्जवम् - ______, ______।
विशेषणं विशेष्येण सह मेलनं कुरुत।
(क) | सत्वानुरूपा | आहारः |
(ख) | तामसाः | भोजनम् |
(ग) | घोरम् | वाक्यम् |
(घ) | प्रियः | जनाः |
(ङ) | पर्युषितम् | तपः |
(च) | अनुद्वेगकरम् | श्रद्धा |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
न शास्त्रविहितम् - | ______ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
अहंकारेण संयुक्ताः | ______ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
पर्युषितं भोजनम् | ______ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
प्रियं च हितं च - | _____ |
विग्रहपदानि आधृत्य समस्तपवानि रचयत।
विग्रहपदानि | समस्तपदानि |
न उदूवेगकरम् | ______ |
सन्धिं सन्धिच्छेदं वा कुरुत।
चैव - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
तपो जनाः - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
यज्ञस्तपस्तथा - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
आहरस्त्वपि - ______ ______
सन्धिं सन्धिच्छेदं वा कुरुत।
उत् + शिष्टम् - ______
सन्धिं सन्धिच्छेदं वा कुरुत।
वाक्+मयम् - ______
सन्धिं सन्धिच्छेदं वा कुरुत।
प्रति+उपकारार्थम् - _______