Advertisements
Advertisements
Question
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
Options
सर्वत्र
एव
इति
ननु
एवम्
तत्र
उच्चै
तथापि
बहुधा
मा
Solution
मम गुरुः ननु भगवान् वाल्मीकिः।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
एकदा तस्य माया पितृाहिं प्रति चलिता – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तत्र गम्यताम्। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तेन सदृशं न अस्ति। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
गीता सुगीता च वदतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कः ______ भणति?
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
त्वं ______ गच्छ।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कपिता सा ______ वदति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
बहूनि अपत्यानि मे सन्ति ______ सत्यम्।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
______ जलोपप्लवः सञ्जातः।
विपर्ययाव्ययपदैः सह योजयत-
यदैव | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यावत् | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदि | ______ |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लता आगच्छति ______ त्वं तिष्ठ।
पर्यायाव्ययपदानि लिखत-
ननु | ||
______ | ______ |