English

उदाहरणानुसारं लिखत- शब्वः लिङ्गः विभक्तिः वचनम्‌ यथा आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌ पुत्राय ______ ______ ______ ______ - Sanskrit (Core)

Advertisements
Advertisements

Question

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌
यथा आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
पुत्राय ______ ______ ______ ______
Fill in the Blanks

Solution

  शब्वः लिङ्गः विभक्तिः वचनम्‌
यथा- आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
पुत्राय पुत्र पुं. चतुर्थी एकवचनम्
shaalaa.com
नैकेनापि समं गता वसुमती
  Is there an error in this question or solution?
Chapter 7: नैकेनापि समं गता वसुमती - अभ्यासः [Page 61]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 7 नैकेनापि समं गता वसुमती
अभ्यासः | Q 8.(ख) (1) | Page 61

RELATED QUESTIONS

धारराज्ये को जा प्रजाः पर्यपालयत्‌?


सिन्धुलः कस्यै रज्यम्‌ अयच्छत्‌?


कः विच्छाय्वदनः अभूत्‌?


कृतयुगालद्भारभूतः क आसीत्‌?


कः वहौ प्रवेशं निरिचतवान्‌?


सिन्धुलः किं विचारयामास?


कः भोजस्य जन्मपत्रिकां निर्मितवान्‌?


मुञ्जः किम्‌ अचिन्तयत्‌?


वत्सराजः भोजं कुत्र नीतवान्‌?


मुञ्जः कापलिकं किम्‌ उक्तवान्‌?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एकदा एकः ब्राह्मणः सभायाम्‌ आगच्छत्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वत्सराजः भोजं गृहाभ्यन्तरे ररक्ष।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मुञ्जः वह्नौ प्रवेशं निश्चितवान्‌।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भोजः चिरं प्रजाः पालित्तवान्‌।


प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
संवीक्ष्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
अपहाय ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
दत्तम् ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
विचार्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
विधाय ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
सम्प्रेष्य ______ ______ ______

प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

मृ + क्त = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

हन् + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + नी + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + शम् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नम् + क्त्वा = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + क्षिप् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

ज्ञा + क्त्वा = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नी + क्तवतु = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + दिश् + क्त  = ______


उचित अर्थेन साह मेलनं कुरुत-

(क) निशीथं गमिष्यति
(ख)  प्रणिपत्य  समुद्र
(ग)   निशम्य  समुद्र
(घ)    पाश्वं   प्रणम्य
(ङ)   विषिनि   श्रुत्वा
(च)  दशास्यान्तकः  समीपे
(छ)   दिवम्‌  वने
(ज)  अधीत्य  रमः
(झ)  महो दधौ  स्वर्गम्‌
(ञ)  मस्यति  पठित्वा

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
प्रयच्छामि ______ ______ ______ ______ ______

उयाहरणानुसारं लिखत- 

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
व्यचिन्तयत् ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
कथयन्ति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
भवति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
असि ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌
आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
भूमौ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌

यथ-
आत्मनः

आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
वह्नौ ______ ______ ______ ______

विशेषणं विशेष्येण साह योजयत-

(क)    बालम्‌    राज्यम्‌
(ख)    दत्तम्‌   पुत्रम्‌
(ग)    दिवगते    भविष्यवाणीम्‌
(घ)    ज्योतिःशास्त्रपारंगतः   राजनि
(ङ)   इमाम्‌    वत्सराजम्‌
(च)    बद्गदेशाधीश्वरम्‌   ब्राह्मणः
(छ)    सन्तप्तः     ब्राह्मणः

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×