Advertisements
Advertisements
Question
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + ______ = पुरतो मा
Solution
पुरतः + मा = पुरतो मा
APPEARS IN
RELATED QUESTIONS
कस्य शोभा एकेन राजहंसेन भवति?
सरसः तीरे के वसन्ति?
के रसालमुकुलानि समाश्रयन्ते?
सरसः शोभा केन भवति?
कानि पूरयित्वा जलद: रिक्तः भवति?
वृष्टिभिः वसुधां के आर्द्रयन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तपन + ______ = तपनोष्णतप्तम्
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तव + उत्तमा = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
न + एतादृशाः = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
मीनः + अयम् = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
पिपासितः + वा = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + नु = मीनो नु
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
भीम: च असौ भानुः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
अम्बरम् एवं पन्थाः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
सावधान च तत् मन्र:, तेन | ______ |
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
रसालमुकुलानि भृङ्गा: समाश्रयन्ते।