English

वाच्यपरिवर्तनं कृत्वा लिखत- अहं तान्‌ आसुरीषु योनिषु क्षिपामि - Sanskrit (Core)

Advertisements
Advertisements

Question

वाच्यपरिवर्तनं कृत्वा लिखत-

अहं तान्‌ आसुरीषु योनिषु क्षिपामि।

One Line Answer

Solution

मया ते आसुरीषु योनिषु क्षिप्यते।

shaalaa.com
कार्याकार्यव्यवस्थितिः
  Is there an error in this question or solution?
Chapter 11: कार्याकार्यव्यवस्थितिः - अभ्यासः [Page 91]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 12
Chapter 11 कार्याकार्यव्यवस्थितिः
अभ्यासः | Q 8. (क) | Page 91

RELATED QUESTIONS

दैवी संपद्‌ कल्मै ता?


कामभोगेषु प्रसक्ताः कुत्र पतन्ति?


ईश्वरः नराधमान्‌ कासु योनिषु क्षिपति?


त्रिविधं कस्य दारम्‌?


जगतः क्षयाय के प्रभवन्ति?


मनुष्यः कि त्यजेत्‌?


नरकेऽशुचौ के पतन्ति?


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

भूतेषु दया एव दैवी सम्पद्‌।


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

आसुरी सम्पद्‌ निबन्धाय मता।


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः|


रेखांकितपदमाधृय प्रश्ननिर्माणं कुरूत-

मूढाः जन्मनि जन्यनि हरिमप्राप्यैय अधर्मा गतिं यान्ति।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

नरकस्य द्वारम्‌ पञ्चवविधम्‌।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

नष्टात्मनः अल्पबुद्धयः जगतः हिताय प्रभवन्ति।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

दम्भः दर्पः अभिमानश्च दैवीसंपदः अगभूतानि।


शुव्धकथनानां समक्षम्‌ “आम्‌' अशुद्धकथनानां समक्ष च्र “न' इति लिखत-

अज्ञानविमोहिताः जनाः कोऽन्योऽस्ति सदृशो मया इति चिन्तयन्ति।


श्लोककान्वयं प्रयत-

असौ मया हतः शनुर्हनिष्ये चापरानपि।ईश्वरोऽहमहं भोगौ सिद्धोऽहं बलवान्‌ सुखी
अन्वयः- मया ______ शत्रुः हतः, अपरान्‌ ______ हनिष्ये अहम् ______ अहं भोगी, अहं सिद्ध ______ सुखी।


श्लोककान्वयं प्रयत-

दैवी संपद्‌ विमोक्षाय निबन्धायासुरी मता।
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव॥

अन्वयः- विमोक्षाय ______ संपद्‌, आसुरी (च) निबन्धाय ______। पाण्डवमा ______ दैवीं संपदम् ______ असि।


भावार्थ समुचितपदै: परत ;

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्‌।
इदमस्तोदमपि मे भविष्यति पुनर्धनम्‌।।

श्रीकृष्णः कथयति यत्‌ मुढः अज्ञानविमोहितः जनः ______ भवति, किच्चद्‌ अल्यमपि प्राप्य ______ भवति यत्‌ अद्य मया इदं प्राप्तम्‌ अतः अहम्‌ अन्यम्‌ अपि स्वमनोरथं शोौघ्रमेव ______ यत्‌ किञ्चिद्‌ ममास्ति तत्तु मम॒ अस्त्येव परमन्यत्‌ सर्व ______ मम एव भविष्यति। प्राप्तुं समर्थः. धनरमैशवर्य, आत्माभिमानी. अतिलोलुपः

प्राप्तुं, समर्थः. धनरमैशवर्य, आत्माभिमानी, अतिलोलुपः

समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

अज्ञानम्‌


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

उग्रकर्माणः


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत

मनोरथम् 


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत-

नराधमान्


समास-विग्रहं समस्तपदं वा लिखित्वा समासस्य नाम अपि लिखत।

त्रिविधम्


वाच्यपरिवर्तनं कृत्वा लिखत-

असौ मया हत।


वाच्यपरिवर्तनं कृत्वा लिखत-

अल्पबुद्धयः उग्रकर्माणः जगतः क्षयाय प्रभवन्ति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मया यक्ष्यते दीयते च


वाच्यपरिवर्तनं कृत्वा लिखत-

अनेकचित्तविभ्रान्ताः मोहजालसमावृताः नरकेऽशुचौ पतन्ति।


प्रकृत-प्रत्यय-कव्भाग कृरूत-

अवष्टभ्य - ______ 


प्रकृत-प्रत्यय-कव्भाग कृरूत-

मता


प्रकृत-प्रत्यय-कव्भाग कृरूत-

अलोलुपत्वम्


प्रकृत-प्रत्यय-कव्भाग कृरूत-

विमोहिताः


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×