English

वासर-तालिकां पूरयत। (अद्य, श्वः,.....) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

वासर-तालिकां पूरयत। (अद्य, श्वः,.....)

Fill in the Blanks

Solution

shaalaa.com
समयः।
  Is there an error in this question or solution?
Chapter 0: सुगमसंस्कृतम्। - पुनःस्मारणम्‌

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 0 सुगमसंस्कृतम्।
पुनःस्मारणम्‌ | Q (1)

RELATED QUESTIONS

समय-स्तम्भपेलनं क्रुत ।

  'अ' 'आ'
(1)  सार्ध-नववादनम्‌  १:००
(2)  पादोन-त्रिवादनम्‌ ५:१५
(3) सपाद्‌-पञ्चवादनम्‌ ९:३०
(4)   एकवादनम्‌ २:४५

समय-स्तम्भपेलनं कुरुत ।

  'अ' 'आ'
(1) पादेन-षड्वादनम्‌ ७.००
(2) सप्तवादनम्‌ ६.९०
    ५.४५

समय-स्तम्भमेलनं कुरुत।

  'अ' 'आ'
(1)  द्वादशवादनम्‌      २.३०
(2) पादोन-सप्तवादनम्‌ १२.००
(3) सार्ध-द्रिवादनम्‌  ५.५५
(4) पञ्चोन - षड्वादनम्‌ ६.४५

समय-स्तम्भमेलनं कुरुत।

  'अ' 'आ'
(1) पञ्चवादनम्‌ ६.३०
(2) सपाद अष्टवादनम्‌ ५.००
    ८.१५

उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।

छात्रः प्रातःकाले पञ्चाधिकषड्वादने उत्तिष्ठति।


उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।

छात्रः दशोनदशवादने पाठशालां गच्छति।


उदाहरणानुसारं घटिकायन्त्रे समयनिर्देशनं कुरुत।

दशोनसप्रवादने छात्रः सायंप्रार्थनां करोति।


समयम्‌ अक्षरैः लिखत पठत च।

अर्चकः देवालयं (४.५०) वादने गच्छति।


समयम्‌ अक्षरैः लिखत पठत च। 

अध्यापकः कक्षां (११.०५) वादने प्रविशति।


समयम्‌ अक्षरैः लिखत पठत च। 

सायङ्काले (६.२०) वादने सूर्यास्तः भवति।


समयम्‌ अक्षरैः लिखत पठत च। 

वयं सर्वे रात्रौ (८.४०) वादने भोजनं कुर्मः।


समयम्‌ अक्षरैः लिखत पठत च। 

दूरदर्शने शनिवासरे सायङ्काले (७.००) वादने संस्कृतवार्तावली-कार्यक्रमस्य प्रसारणं भवति।


समयम्‌ अक्षरैः लिखत पठत च। 

वयम्‌ आकाशवाण्यां प्रतिदिनं प्रातः (६.५५) वादने संस्कृतवार्ताः श्रोतुं शक्नुमः।


अस्माकं विद्यालयस्य वार्षिकोत्सवस्य कार्यक्रमपत्रिका।

७.३० - छात्राणाम्‌ आगमनम्‌। ८.४५ - सांस्कृतिककार्यक्रमाः।
७.४५ - सभागृहे मेलनम्‌। ९.४५ - अतिथीनां भाषणम्‌।
८.१० - अतिथीनाम्‌ आगमनम्‌। १०.१० - प्रधानाचार्यस्य उपदेशः।
८.१५ - दीपप्रज्वालनं शारदापूजनं च। १०.३० - पारितोषिकवितरणम्‌।
८.३० - अतिथीनां स्वागतम्‌।  १२.०५ - कार्यक्रमसमाप्तिः। 

समय-स्तम्भमेलनं कुरुत।

'अ' 'आ'
(1) पञ्चोन-षड्वादनम्‌ १.३५
(2) सपाद-सप्तवादनम्‌ ४.३०
(3) सार्ध-चतुर्वादम्‌ ५.५५
(4) पञ्चत्रिंशदधिक-एकवादनम्‌ ७.१५

समय-स्तम्भमेलनं कुरुत।

'अ' 'आ'
(1) सार्ध षड्वादनम्‌ १.१० 
(2) दशाधिक-एकवादनम्‌ ३.००
  ६.३०

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×