English

वास्तविक सत्यं किमस्ति? - Sanskrit (Core)

Advertisements
Advertisements

Question

वास्तविक सत्यं किमस्ति?

One Line Answer

Solution

यत् अत्यन्तं भूतहितम् तत् वास्तविक सत्यम्।

shaalaa.com
यद्भूतहितं तत्सत्यम्
  Is there an error in this question or solution?
Chapter 10: यद्भूतहितं तत्सत्यम् - अभ्यासः [Page 62]

APPEARS IN

NCERT Sanskrit - Bhaswati Class 11
Chapter 10 यद्भूतहितं तत्सत्यम्
अभ्यासः | Q 1. (छ) | Page 62

RELATED QUESTIONS

अस्याः कथायाः लेखकः कः अस्ति?


पुष्करिण्याः नाम किमासीत्?


मुनिः कैः कारणैः चिन्तितः आसीत्?


मुनिः जनान् किम् अपृच्छत्?


बालकः कृष्णः पुष्कारिण्याः विषये किम् अकथयत्?


 महामत्स्यस्य सन्धानं कुत्र न प्राप्तम्?


मातृभाषया भावार्थ लिखत-

पुष्करिणीतः पङ्कोद्धारो न भवति।


मातृभाषया भावार्थ लिखत-

ग्राम्यजनाः जलशोधनार्थम् अवश्यं शिक्षयितव्याः।


मातृभाषया आशयं स्पष्टीकुरुत-

“सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।
यद्भूतहितमत्यन्तमेतत् सत्यं मतं मम।।”


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

आनीय।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

वारयित्वा ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

सम्यक्।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

आसीत् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रसन्नाः ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

श्रेय।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

परिष्करणम् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रथमतः।


 पुष्करिणीम् ______ नाना वृक्षाः सन्ति।


केन प्रकारेण ______ बोधयितव्याः?


प्रदूषित जलं ______ जनाः अपि रुग्णाः भवन्ति।


श्वः प्रभाते ______ कृत्वा जल निष्कासयत।


सन्धिच्छेदं कुरुत-

तत्रैव । 


सन्धिच्छेदं कुरुत-

सोऽपि।


सन्धिच्छेदं कुरुत-

पड्कोद्धारः।


सन्धिच्छेदं कुरुत-

अस्मिन्नवसरे ।


संविग्रहं समासनाम लिखत-

तटसंलग्नाः ।


संविग्रहं समासनाम लिखत-

असंतुष्टः।


संविग्रहं समासनाम लिखत-

मिथ्यावादी।


संविग्रहं समासनाम लिखत-

ग्राम्यजनान्।


संविग्रहं समासनाम लिखत-

बन्धच्छेदम्।


संविग्रहं समासनाम लिखत-

निर्मलम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×