SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2023-2024
Date & Time: 30th July 2024, 3:00 pm
Duration: 3h
Advertisements
सूचना:
- सूचनानुसारेण आकृतयः आरेखितव्याः।
- आकृतीनाम् आरेखनं मसीलेखन्या कर्तव्यम्।
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- लेखनं सुवाच्यं, स्पष्टं लेखननियमानुसारं च भवेत्।
चित्र दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
समय-स्तम्भमेलनं कुरुत।
‘अ’ | ‘आ’ |
(१) विंशत्यधिक-द्विवादनम् | ९.०० |
(२) नववादनम् | १०.३० |
२.२० |
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) | |
अर्णवः | पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः। |
पिता | सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्र्ष्टुं शक्नोषि! (अर्णवः तथा करोति।) |
पिता | कि दृष्टं त्वया? |
अर्णवः | पितः, अद्भुतम् एतत्। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते। |
पिता | अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते। |
अर्णवः | परमाणुः नाम किम्? |
पिता | अस्तु। कथयामि। मुष्टिमात्रान् तण्डुलान् महानसतः आनय। |
अर्णवः | (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति।) स्वीकरोतु, तात। |
(१) अवबोधनम्। (३ तः २) २
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
- एतद् विश्वम् ______ निर्मितम्। (तण्डुलैः/अणुभिः)
- अर्णवस्य पिता ______ प्राध्यापकः। (विज्ञानस्य/गणितस्य)
(ख) पूर्णवाक्येन उत्तरं लिखत।
अर्णवः किं गृहीत्वा प्रविशति?
(ग) एषः गद्यांशः कस्मात् पाठात् उद्धृतः?
(२) शब्दज्ञानम्। (३ तः २) २
(क) गद्यांशात् २ पूर्वकालवाचक-धातुसाधित-त्वान्त-अव्यये चित्वा लिखत।
(ख) गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
(१) मुष्टिमात्रान् | परागकणाः |
(२) सूक्ष्माः | अङ्गानि |
तण्डुलान् |
(ग) लकारं लिखत।
स्वीकरोतु, तात।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद् दृष्ट्वा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्, “हे राजन् धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तुं यतस्व।” तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेन्द्र! तव पिता दुःशासकः वेनराजः राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि। त्वं तु प्रजाहितदक्षः नृपः। यदि त्वं प्रयत्नेन कृषिकार्यं करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज। खनित्राणि, हलान् कुद्दालकानि लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरु।” |
(१) अवबोधनम्। (३ तः २) २
(क) कः कं वदति?
“तव पिता दुःशासकः।”
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
एकदा पृथुराजः परराज्ये भ्रमणम् अकरोत्।
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता।
(२) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत। २
Chapter:
गद्यांशं पठित्वा सरलार्थ लिखत
श्रोतृवृन्दः | भोः पुराणिकवर्य, कथं नदी अस्माकं माता? कीदृशाः नदीनाम् उपकाराः? |
कीर्तनकारः | शृणुत आर्याः शृणुत। अतिप्राचीना खलु एषा कथा। अस्ति विश्वामित्रः नाम कुशिकपुत्रः मुनिवरः। सपरिवारं, सगोधनं सः दूरतः आगतः। |
Chapter:
गद्यांशं पठित्वा सरलार्थ लिखत।
कर्णः | भगवन्, किं नोक्तं दीर्घायुर्भवेति? अथवा यदुक्तं तदेव शोभनम्। यतः हतेषु देहेषु गुणाः धरन्ते। भगवन्, किमिच्छसि? किमहं ददामि? |
शक्रः | महत्तरां भिक्षां याचे। |
Chapter:
Advertisements
माध्यमभाषया उत्तरत।
'स नरः शत्रुनन्दनः' इति वचनं कथायाः आधारेण स्पष्टीकरुत।
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
माध्यमभाषया उत्तरं लिखत।
दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (५ तः ४) ४
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्। अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।। रामाभिषेके जलमाहरन्त्या हस्तात् सृतो हेमघटो युवत्याः। सोपानमार्गेण करोति शब्दं ठंठं ठठं ठं ठठठं ठठं ठः॥ वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्। वार्धक्ये दुःखहरणं हितं सदग्रन्थवाचनम्।। |
(क) पूर्णवाक्येन उत्तरं लिखत।
कः शब्दं करोति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
(१) हितम् | पथः |
(२) न्याय्यात् | सोपानमार्गेण |
सदग्रन्थवाचनम् |
(ग) स्तम्भपूरणं कुरुत।
....... | निन्दन्तु | स्तुवन्तु | वा |
लक्ष्मीः | ....... | गच्छतु | वा |
(घ) पद्यांशात् २ सप्तमी-विभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदम्/उत्तरपदं लिखत।
- अदैव = अद्य + ------।
- मरणमस्तु = ------ + अस्तु।
Chapter:
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्।।
Chapter: [0.05] युग्ममाला।(पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
यथा चतुर्भिः ______।
______ गुणेन कर्मणा॥
Chapter:
माध्यमभाषया सरलार्थं लिखत।
षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः।
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।।
Chapter: [0.11] मानवताधर्मः। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्।।
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
(मञ्जूषा - यया, पिता, मम, शब्देषु, प्राणान्)
Chapter:
मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित-विशेषणम् |
(मञ्जूषा - पीतः, अपठत्, दृश्यम्, प्रदत्तवान्, त्यजतु)
Chapter:
Advertisements
क्रमवाचकानि।
भवने मम गृहं ______ (७) तले वर्तते।
सप्ते
सप्तमे
Chapter: [0.113] सङ्ख्याविश्वम्।
माता ______ मम युतकं प्रक्षालितवती।
पञ्चवारं
पञ्चमी
Chapter:
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
समासविग्रहः | समासनाम |
(१) न आवश्यकम्। | बहुव्रीहिः। |
(२) शुकाः च सारिकाः च। | अव्ययीभावः। |
(३) पूर्णा नाम नदी। | नञ्-तत्पुरुषः। |
(४) अल्पा धीः यस्य सः। | षष्ठी-तत्पुरुषः। |
(५) अहनि अहनि। | कर्मधारयः। |
(६) पुस्तकस्य पठनम्। | इतरेतरद्वन्द्वः। |
Chapter:
समानार्थकशब्दान् चित्वा लिखत।
पुत्रः = ______।
वृक्षः
अल्पम्
अर्वाचीनाः
सुतः
Chapter:
विरुद्धार्थकशब्दान् चित्वा लिखत।
प्रभूतम् × ______।
वृक्षः
अल्पम्
अर्वाचीनाः
सुतः
Chapter:
समानार्थकशब्दान् चित्वा लिखत।
पादपः = ______।
वृक्षः
अल्पम्
अर्वाचीनाः
सुतः
Chapter:
विरुद्धार्थकशब्दान् चित्वा लिखत।
प्राचीनाः × ______।
वृक्षः
अल्पम्
अर्वाचीनाः
सुतः
Chapter:
धर्माः मानवतागुणं प्रशंसन्ति।
कर्तृवाच्यम्
कर्मवाच्यम्
Chapter: [0.111] अभ्यासपत्रम् - ४।
त्वं ______।
स्मरिष्यसि
स्मरिष्यति
Chapter: [0.091] अभ्यासपत्रम् - ३।
भारते नैकानि निबिडानि ______ सन्ति।
अरण्यम्
अरण्यानि
Chapter:
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
गम्-गच्छ् (१ प. प.)
Chapter:
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
विना
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रुच् (१ आ. प.)
Chapter:
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
Chapter: [0.114] व्याकरणवीथि।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] with solutions 2023 - 2024
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2024 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.