English

English Medium Class 10 - CBSE Important Questions for Sanskrit

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit
< prev  41 to 60 of 61  next > 

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

कश्चन निर्धन: वित्तम्‌ उपार्जितवान्‌।

Appears in 1 question paper
Chapter: [0.08] विचित्र: साक्षी
Concept: विचित्र: साक्षी

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।

  1. निर्धनस्य पुत्र: छात्रावासे निवसन्‌ अध्ययने संलग्नो जात:।
  2. तेन वित्तेन स्वपुत्रं एकस्मिन्‌ महाविद्यालये प्रवेशं कारितवान्।
  3. कश्चन निर्धन: जन: परिश्रमेण किञ्चित्‌ धनम्‌ अर्जितवान्‌।
  4. पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
  5. पुत्र: छात्रावासे रुग्ण: जात:।
  6. सायङ्कालो जात: परं गन्तव्यात्‌ स: पत्र: दूरे आसीत्‌।
  7. निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्‌।
  8. स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम्‌ उपागतः।
Appears in 1 question paper
Chapter: [0.08] विचित्र: साक्षी
Concept: विचित्र: साक्षी

अधोलिखितं पद्यांशं पठित्वा प्रद्तप्रश्नान्‌ संस्कृतेन उत्तरत।

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्‌।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।।

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)        1

(क) पिता कदा विद्याधनं यच्छति?

(ख) पिता कस्मै विद्याधनं यच्छति?

(ग) क: तपः तेपे?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)      2

(क) का उक्ति: कृतज्ञता?

(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति?

(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)     2

(क) 'सुताय' इति पदस्य पर्यायपदं किम्‌?

(ख) 'महत्‌' इति पदस्य विशेष्यपदं किम्‌?

(ग) 'यच्छति' इति पदस्य कर्तृपदं किम्‌?

Appears in 1 question paper
Chapter: [0.09] सूक्तय:
Concept: सूक्तय:

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

य: आत्मनः श्रेयः इच्छति।

Appears in 1 question paper
Chapter: [0.09] सूक्तय:
Concept: सूक्तय:

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

चरितार्थ: प्रातः 7:00 वादने उद्यानं गच्छति।

Appears in 1 question paper
Chapter: [0.1] समय:
Concept: समय:

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

8:00 वादने स: गृहं प्रत्यागच्छति।

Appears in 1 question paper
Chapter: [0.1] समय:
Concept: समय:

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तस्य प्रथमा कक्ष्या 9:30 वादने भवति।

Appears in 1 question paper
Chapter: [0.1] समय:
Concept: समय:

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

12:45 वादने स: अध्ययनकार्यात्‌ मुक्तो भवति।

Appears in 1 question paper
Chapter: [0.1] समय:
Concept: समय:

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

सः 2:15 वादने क्रीडितुं क्रीडा्क्षेत्रं गच्छति।

Appears in 1 question paper
Chapter: [0.1] समय:
Concept: समय:

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विलम्बेन कथम्‌?

रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।

Appears in 1 question paper
Chapter: [0.11] वाच्‍यम्
Concept: वाच्‍यम्

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - किं तत्र तव सखी अपि गच्छति?

रमा - नहि, तत्र ______ एव गम्यते।

Appears in 1 question paper
Chapter: [0.11] वाच्‍यम्
Concept: वाच्‍यम्

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?

रमा - आम्‌, तत्र जनै: अपि ______ दृश्यते।

Appears in 1 question paper
Chapter: [0.11] वाच्‍यम्
Concept: वाच्‍यम्

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।

शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।

रमा - शोभनम्‌। तत्र मया अपि गीतं ______।

Appears in 1 question paper
Chapter: [0.11] वाच्‍यम्
Concept: वाच्‍यम्

भवान सौरव:। स्वमित्रं शाश्‍वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषाया: पदैः पूरयित्वा पुन: लिखतु।

प्रयागराजतः 

दिनाङ्क: ______

प्रिय मित्र (i) ______!

सस्नेहं (ii) ______

अत्र सर्व कुशलं तत्रास्तु। गतमासे अहं (iii) ______ शिमलां गतवान्‌। तत्र पर्वतानां (iv) ______ दृष्ट्वा मम मन: अतीव (v) ______ जातम्‌। तत्र (vi) ______ पर्यावरणं वर्तते। शिमला (vii) ______ राजधानी अस्ति। अतः तत्र सर्वत्र विकास: दृश्यते। देशात्‌ विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ______ आगच्छन्ति। अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (ix) ______ मन्ये। भवान्‌ अपि समयं प्राप्य एकवारं शिमला गच्छेत्‌।

भवदीयं प्रियं मित्रम

(x) ______।   

मञ्जूषा - सौरव:, शिमलाम्‌, भ्रमणाय, प्रसन्नम्‌, धन्यम, सौन्दर्यम, शुद्धम्, हिमाचलप्रदेशस्य, नमोनम:, शाश्‍वत!
Appears in 1 question paper
Chapter: [0.12] रचना प्रयोग
Concept: पत्रम्

निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम्‌ अनुच्छेदं लिखत।

'मम प्रियं पुस्तकम्‌'

मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्‌, भगवद्गीता, पुस्तकम्‌, प्रियम्‌, रुचिः, गीतायाम्‌, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम्‌ प्रति, उपदेश:।
Appears in 1 question paper
Chapter: [0.12] रचना प्रयोग
Concept: अनुच्छेदलेखनम्

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

क्रीडाक्षेत्रे छात्राः पठथः

Appears in 1 question paper
Chapter: [0.12] अशुद्धिसंशोधनम्
Concept: अशुद्धिसंशोधनम्

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति

Appears in 1 question paper
Chapter: [0.12] अशुद्धिसंशोधनम्
Concept: अशुद्धिसंशोधनम्

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

बलीवर्द: शरीरेण दुर्बलम्‌ आसीत्‌।

Appears in 1 question paper
Chapter: [0.12] अशुद्धिसंशोधनम्
Concept: अशुद्धिसंशोधनम्

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।

Appears in 1 question paper
Chapter: [0.12] अशुद्धिसंशोधनम्
Concept: अशुद्धिसंशोधनम्

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।

Appears in 1 question paper
Chapter: [0.12] अन्योक्तय:
Concept: अन्योक्तय:
< prev  41 to 60 of 61  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×