Advertisements
Advertisements
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
कश्चन निर्धन: वित्तम् उपार्जितवान्।
Concept: विचित्र: साक्षी
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुन: लिखत।
- निर्धनस्य पुत्र: छात्रावासे निवसन् अध्ययने संलग्नो जात:।
- तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं कारितवान्।
- कश्चन निर्धन: जन: परिश्रमेण किञ्चित् धनम् अर्जितवान्।
- पुत्रस्य रुग्णतां श्रुत्वा पिता व्याकुलो जात:।
- पुत्र: छात्रावासे रुग्ण: जात:।
- सायङ्कालो जात: परं गन्तव्यात् स: पत्र: दूरे आसीत्।
- निर्धन: स्वपुत्रं द्रष्टं पदाति: एवं प्राचलत्।
- स: पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कमपि गृहम् उपागतः।
Concept: विचित्र: साक्षी
अधोलिखितं पद्यांशं पठित्वा प्रद्तप्रश्नान् संस्कृतेन उत्तरत।
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्। पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।। |
(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) 1
(क) पिता कदा विद्याधनं यच्छति?
(ख) पिता कस्मै विद्याधनं यच्छति?
(ग) क: तपः तेपे?
(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) का उक्ति: कृतज्ञता?
(ख) पिता पुत्राय कीदृशं विद्याधनं यच्छति?
(ग) पिता पुत्राय बाल्ये कीदृशं धनं यच्छति?
(iii) निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम्) 2
(क) 'सुताय' इति पदस्य पर्यायपदं किम्?
(ख) 'महत्' इति पदस्य विशेष्यपदं किम्?
(ग) 'यच्छति' इति पदस्य कर्तृपदं किम्?
Concept: सूक्तय:
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
य: आत्मनः श्रेयः इच्छति।
Concept: सूक्तय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
चरितार्थ: प्रातः 7:00 वादने उद्यानं गच्छति।
Concept: समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
8:00 वादने स: गृहं प्रत्यागच्छति।
Concept: समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
तस्य प्रथमा कक्ष्या 9:30 वादने भवति।
Concept: समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
12:45 वादने स: अध्ययनकार्यात् मुक्तो भवति।
Concept: समय:
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
सः 2:15 वादने क्रीडितुं क्रीडा्क्षेत्रं गच्छति।
Concept: समय:
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विलम्बेन कथम्?
रमा - शिवे! अद्य ______ उत्सवं द्रष्टुं गच्छामि।
Concept: वाच्यम्
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - किं तत्र तव सखी अपि गच्छति?
रमा - नहि, तत्र ______ एव गम्यते।
Concept: वाच्यम्
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - साधु! किं तत्र जना: अपि उत्सवं पश्यन्ति?
रमा - आम्, तत्र जनै: अपि ______ दृश्यते।
Concept: वाच्यम्
वाच्यानुसारम् उचितपदै: रिक्तस्थानानि पूरयित्वा संवादं पुन: लिखत।
शिवा - रमे! अद्य विद्यालये सङ्गीत-प्रतियोगिता भवति।
रमा - शोभनम्। तत्र मया अपि गीतं ______।
Concept: वाच्यम्
भवान सौरव:। स्वमित्रं शाश्वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषाया: पदैः पूरयित्वा पुन: लिखतु।
प्रयागराजतः
दिनाङ्क: ______
प्रिय मित्र (i) ______!
सस्नेहं (ii) ______
अत्र सर्व कुशलं तत्रास्तु। गतमासे अहं (iii) ______ शिमलां गतवान्। तत्र पर्वतानां (iv) ______ दृष्ट्वा मम मन: अतीव (v) ______ जातम्। तत्र (vi) ______ पर्यावरणं वर्तते। शिमला (vii) ______ राजधानी अस्ति। अतः तत्र सर्वत्र विकास: दृश्यते। देशात् विदेशेभ्य: च पर्यटका: भ्रमणाय (viii) ______ आगच्छन्ति। अहमपि शिमलाभ्रमणं कृत्वा आत्मानं (ix) ______ मन्ये। भवान् अपि समयं प्राप्य एकवारं शिमला गच्छेत्।
भवदीयं प्रियं मित्रम
(x) ______।
मञ्जूषा - सौरव:, शिमलाम्, भ्रमणाय, प्रसन्नम्, धन्यम, सौन्दर्यम, शुद्धम्, हिमाचलप्रदेशस्य, नमोनम:, शाश्वत! |
Concept: पत्रम्
निम्नलिखितं विषयमधिकृत्य मञ्जूषाप्रदत्तशब्दानां साहाय्येन न्यूनातिन्यूनं पञ्चभि: संस्कृतवाक्यै: एकम् अनुच्छेदं लिखत।
'मम प्रियं पुस्तकम्'
मञ्जूषा - मम, पठेन, महती, ज्ञानस्य, साधनम्, भगवद्गीता, पुस्तकम्, प्रियम्, रुचिः, गीतायाम्, भण्डार:, कर्मयोगः, भक्तियोगः, अर्जुनम् प्रति, उपदेश:। |
Concept: अनुच्छेदलेखनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
क्रीडाक्षेत्रे छात्राः पठथः।
Concept: अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति।
Concept: अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
बलीवर्द: शरीरेण दुर्बलम् आसीत्।
Concept: अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
महावृक्षा: सेवितव्य:।
Concept: अशुद्धिसंशोधनम्
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
रसालमुकुलानि भृङ्गा: समाश्रयन्ते।
Concept: अन्योक्तय: