English

Arts (English Medium) Class 11 - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Core)
< prev  21 to 40 of 528  next > 

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

आधप्राय - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

मूर्ध्नि - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

Advertisements

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

निःश्रेयसम्‌ - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

विचक्षणः- ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितपदाना उचितमर्थ कोष्ठकात् चित्वा लिखत –

बलस्य - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

विपरीतार्थमेलनं क्रियताम्

(क) एकः शनैः
(ख) क्षिप्रम् मूर्ख
(ग)  पण्डितः लघु
(घ) महत् बहु
[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सन्धिविच्छेद क्रियताम् –

भृत्याश्च =______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सन्धिविच्छेद क्रियताम् 

अनुरक्तश्च - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सन्धिविच्छेद क्रियताम्

घृष्टश्च -  ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

सन्धिविच्छेद क्रियताम् –

शूरश्च - ______

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पतितम्‌ 

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

आधप्राय।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

मन्त्रिणः।

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत-

पण्डिता  

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

मेधावी 

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

दातव्यमू 

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

अधोलिखितेषु शब्देषु प्रकृतिं प्रत्ययं च पृथक्‌ कुरुत

स्मृतः

[0.01] कुशलप्रशासनम्
Chapter: [0.01] कुशलप्रशासनम्
Concept: undefined > undefined

 नकुलः कीदृशः आसीत्?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

बिलान्निष्क्रम्य नकुलः किं कथयति?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined

उञ्छवृत्तिर्द्विजः कुत्र न्यवसत्?

[0.02] सौवर्णो नकुल:
Chapter: [0.02] सौवर्णो नकुल:
Concept: undefined > undefined
< prev  21 to 40 of 528  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×